________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२३४॥
कल्पद्रुम कलिका बृचियुक्त. व्याख्या.
सोरट्रिया ४ से तं साहाओ। से किं तं कुलाइं? कुलाई एवमाहिजंति, तं जहा-इसिगुत्ति इत्थ पढमं १ । बीयं इसिदत्तिअं मुणेयत्वं २॥ तइयं च अभिजयंत ३। तिण्णि कुला माणवगणस्स ॥ १॥ थेरेहितो सुट्ठिय-सुप्पडिबुद्धेहिंतो कोडिय-काकंदरहितो वग्यावच्चसगुत्तेहितो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिजंति । से किं तं साहाओ ? साहाओ एवमाहिजंति तं जहा-उच्चानागरि १ विजाहरी य २ वइरी य ३ मज्झिमिल्ला ४ य ॥ कोडियगणस्स एया । हवंति चत्तारि साहाओ ॥१॥ से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहा-पढमित्थं बंभलिजं १ । बिइयं नामेण वत्थलिजं तु २ ॥ तइयं पुण वाणिज्जं ३। चउत्थयं पण्हवाहणयं ४ ॥१॥ थेराणं सुट्टिय-सुप्पडिबुद्धाणं कोडिय-काकंदयाणं वग्यावच्चसगुत्ताणं इमे पंच थेरा
॥२३॥
For Private and Personal Use Only