SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir से तं साहाओ।से किं तं कुलाइं? कुलाई एवमाहिजंति, तं जहा,-गणियं १ मेहियं २ कामिडिअं ३ च तह होइ इंदपुरगं ४ च ॥ एयाइं वेसवाडिय-गणस्स चत्तारि उ कुलाई ॥१॥ भद्रयशस्स्थविरात्-उडवाडियनामा' गणो निर्गतः, एवं गणाः पञ्च (५) पुनरुडुवाडियगणस्य चतस्रः शाखाः, ताश्च इमाः-चंपिजिया १, भद्दिजिया २, काकन्दिया ३, मेहलिज्जिया ४ । एवं शाखा विंशतिः (२०) तथा त्रीणि कुलानि जातानि-भद्दजसियं १, भद्दगुत्तियं २, जसभई'३ । एवं कुलानि (१५) कामस्थिविरादू 'वेसवाडियनामा गणो निर्गतः, एवं गणाः षट् (६) तस्य वेसवाडियगणस्य चतस्रः शाखा जाता:-'सावत्थिया १, रजपालिया २, अंतरिजिया ३, खेमलिजिया ४'। एवं शाखाश्चतुर्विशतिः (२४) पुनर्वेसवाडियगणस्य चत्वारि कुलानि जातानि-गणियं १, मेहियं २, कामिड्डियं ३, इदपुरगं' ४ । एवं कुलानि एकोनविंशतिः (१९) थेरेहितो णं इसियुत्तेहिंतो काकंदएहिंतो वासिटुसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिपिण य कुलाई एवमाहिजंति, से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-कासवजिया १, गोयमजिया २, कासिट्टिया ३, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy