________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वया न अवधार्यते इत्युक्त्वा कृष्णं गृहीत्वा हे भ्रातः ! अग्रे गन्तव्यं, यमुनायां स्नानं कृत्वा मथुरायां यास्यामः । कृष्णस्तु बलभद्रवाक्याद् दूनः सञ्जातः, तदा अग्रे मार्गमध्ये गच्छता रामेण सर्व-पड्भ्रातृवधात् कंसभयात् यशोदानन्दयोः गृहे वसनं स्वस्य भ्रातृत्वं पृथग् जननीत्वं च कृष्णाय निवेदितं, अहं तव रक्षार्थं विद्याभ्यासार्थं पित्रा वसुदेवेन रक्षितोऽस्मि, इति श्रुत्वा कृष्णः प्रतिज्ञां चकार, तदाऽहं कृष्णो यदा अद्यैव षण्णां भ्रातॄणां वैरं गृह्णामि । कंसं आच्छोटयामि इति कृत्वा मार्गे यमुनायां कालीयहदे कालिनागस्य वक्रं विवा मध्ये कमलं प्रक्षिप्य उपरि आरुह्य अश्ववत् कृष्णो वाहयामास तत्स्वरूपं दृष्ट्वा मथुरायां सर्वैः लोकैः कंससहितैः श्रुतं अद्य नन्दपुत्रेण कालियनागो दमितः, तावच्च रामकृष्णौ गोपवृन्देन सहितौ आगच्छन्तौ नगरद्वारे चम्पोत्तर- पद्मोत्तरगजाभ्यां रुद्धौ तदा गोपालाः | सर्वेऽपि त्रस्ताः राम-कृष्णाभ्यां उभौ गजौ दन्ताभ्यां व्यापादितौ तौ हत्वा चाऽग्रे मथुराया मध्ये भूत्वा मल्लाक्षवाटे समागतौ रामकृष्णौ तत्र एकं भूपालं मञ्चात् निपात्य तत्र स्थितौ तदा रामेण कृष्णाय स्ववर्गों दर्शितः, कंसोऽपि सगर्वो दर्शितः कंसेनाऽपि कृष्ण-बलभद्रौ दृष्ट्रा चाणूरमौष्टिकमलो युद्धाय सज्जीकृतौ, अनुक्रमेण ताभ्यां सह युद्धं कृत्वा कृष्णेन चाणूरमल्लो मुष्टिना हतः, बलभद्रेण मुष्टिकमल्लो व्यापादितः, तत्समये अयं श्लोक:
दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ १ ॥
उभयोर्मलयोः वधं दृष्ट्वा कंसो रुष्टः, भोः ! एतौ कृष्णसर्पों केन पोषितौ ? । भोः सेवकाः । यूयं व्रजत, नन्दं यशोदां
For Private and Personal Use Only