________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१७७॥
बवा आनय, यथा तथा तयोर्यन्त्रनिष्पीडनं करोमि, यावत् कंस एवं वदति तावदेव कृष्णः कूर्दयित्वा मम षण्णां
कल्पद्रुम
कलिका भ्रातॄणां वैरं गृहामि, इत्युक्त्वा कंसस्य केशान् आकृष्य मञ्चान्निष्पात्य मुष्टिप्रहारेण, पादप्रहारेण च कसं जघान, कंसो
वृचियुक्तमृत्वा नरकं गतः। तदैव यादवाः सर्वेऽप्येकत्रीभूय उग्रसेनं काष्ठपञ्जरान्निकाश्य सभाया स्थापयामासुः। तदा सर्वैः
व्याख्या. लोकैरुपलक्षितौ राम-कृष्णौ वसुदेवपुत्री, उग्रसेनभूपेन तदैव कृष्णाय सत्यभामा परिणायिता । कृष्णः षोडशवार्षिकः,
सत्यभामा त्रिशतवार्षिका । अथ जरासन्धोः प्रभुत्वं ज्ञात्वा, आत्मीयज्ञातीयं च कसं ज्ञात्वा यादवाः कंसस्य लाप्रेतक्रियायै जीवयशां पप्रच्छुः, कंसस्य दाहं दद्मः, तदा जीवयशा रुष्टा वदति, बहूना यादवानां दाहो भविष्यति, यदि
बलभद्रकृष्णयोर्दाहः कंसस्य सार्थे भवति, तदा भव्य, तदाऽहं जलाञ्जलिं दद्मि, तदा कृष्णेन निर्भसिता सती, ततो निर्गत्य पितुः नगरं राजगृहं जरासन्धसमीपे गता, उद्घाटितमस्तका तत्र गत्वा रुरोद, त्वयि जीवति तव जामाता। एवं हतः, यादवाः अतीव उन्मत्ताः सञ्जाताः, जरासन्धोऽपि इति श्रुत्वा वत्से ! धीरा भव यज्जातं तत्तु जातं, परं यादवा मम अपराधिनं कृष्णं तथा बलभद्रं चेन्मम समर्पयिष्यन्ति, तदैव मम देशेऽत्र स्थास्यन्ति, नो चेत् सर्वेषां यादवानां क्षयं करिष्यामीत्युक्त्वा जीवयशायै धीरत्वं दत्वा एकः सोमाख्यः सामन्तोऽस्ति, तं यादवानां समीपे प्रहि
d॥१७७॥ तवान् , स चागत्य समुद्रविजयादीन् प्राह-भो भोः समुद्रविजयाद्या यादवा यद्भाव्यं तज्जातं परं द्वौ गोपालौ भवद्दा|सयोर्यशोदा-नन्दयोः पुत्रौ राम-कृष्णी बद्धा मत्सार्थे जरासन्धभूपतये भवद्भिः प्रेषितव्यौ, तयोरर्थे भवद्भिः कुल
य सममात्युक्त्वा जीवया चेन्मम समाप इति श्रुत्वा गत्वा रुरोद, त्वाय
For Private and Personal Use Only