________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षयो न विधेयः, तो जरासन्धभूपतेरपराधिनौ स्तः, यदा च तो भवत्पुत्रौ तथाऽपि जरासन्धनृपतये दातव्यौ इति श्रुत्वा समुद्रविजयोऽवादीत्, भोः सोमाख्य ! एतादृशौ गुणवन्तौ बलवन्तौ पुत्रौ हननाय दत्त्वा वयं वृद्धाः कियत्कालं जीविष्यामः, यद्भाव्यं तद्भविष्यति । तदा च राम-कृष्णौ ऊचतुः-भोः सोमाख्य ! त्वं पितुः सकाशात् पुत्रौ मार्गयन् न लज्जसे ?। अथ च मया तु षण्णां वाणां वैरमध्ये एकस्य भ्रातुर्वैरेण कंसो हतोऽस्ति, पञ्चानां तु भ्रातॄणां वैरं तिष्ठत्येव, त्वं चेत्स्वस्य भव्यं वाञ्छति तदा ब्रज, नो चेत् फलं दर्शयिष्यामि, यदा सोमाख्यः सामन्तः कृष्णेन भापितस्तदा स गतः, यादवाः मनसि शङ्किताः क्रोष्टिकनैमित्तिकं पप्रच्छु:-भो निमित्तिन् ! अस्माकं कस्या दिशः सकाशात् जयोऽस्ति, तां दिशं दर्शय, तदा नैमित्तिको निमित्तं दृष्ट्वाऽवदत्-भो यादवा! भवतां कुले एतौ राम-कृष्णौ महापुरुषौ स्तः, कृष्णस्य प्रभुत्वं ददत, अथ च यूयं पश्चिमायां बजत यत्र समुद्रतटे सत्यभामा द्वौ पुत्रौ युगलतया जनयिष्यति तत्रैव स्थातव्यं तत्र भवतां वृद्धिः भवित्री, अत्र न स्थातव्यं, एवं श्रुत्वा यादवाः शौर्यपुरात् ११कुलकोटिप्रमाणाः श्रीसमुद्रविजयप्रभृतयो निस्सृताः मथुरानगरीतः सप्तकुलकोटिप्रमाणाः यादवा उग्रसेनप्रमुखाः निस्सृताः, एवं सर्वे १८ कुलकोटिप्रमाणाः यादवा एकत्र मिलित्वा सौराष्ट्रदेश प्रति सकुटुम्बाः प्रचलिताः, अथ सोमाख्योऽपि नृपः सर्व स्वरूपं जरासन्धनृपतये उक्तवान् , जरासन्धोऽपि यात्राभेरी दापयित्वा यादवानामुपरि यदा चलति तावत्कालकुमाराः सहदेवजवनप्रमुखाः पुत्राः जरासन्धं निवार्य पितुरग्रे एतादृशं पणं
For Private and Personal Use Only