________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१७६॥
मुक्त्वा मोचितः। एतावत्कालं यावत् हरिरेवं न जानाति बलभद्रो मद्माताऽस्ति । अथ कृष्णः षोडशवार्षिको कल्पद्रुम जातः, तदा बलभद्रो कृष्णं प्रति सर्व संबन्धं ज्ञापयितुमिच्छति । अस्मिन्नवसरे कसेन केशी अश्वः, खरो मेषश्च अरिष्ट- कलिका नामा बलीवर्दश्च एते सर्वे मुक्ता गोकुले समागताः, सर्वत्र उपद्रवं कुर्वतस्तान् दृष्ट्वा कृष्णो जघान । अथ च तस्मि-IN
वृत्तियुक्त नवसरे मथुरायां कंसेन मल्लाक्षवाटः मण्डितोऽस्ति, सर्वतो मल्लाः समाहूतास्सन्ति । द्वौ महामल्लों चाणूरमौष्टिकाख्यौ स्तः।
व्याख्या. कंसो जानाति अहं एकवारं शत्रु विलोकयामि । यदा च शार्ङ्ग धनुरारोपितस्तदा तु सम्यग् न दृष्टः, त्वरितं गतः, अथ येन केनचित् प्रकारेण तं मारयामि, कीदृशोऽस्तीति पश्यामि, एवं ज्ञात्वा मल्लाक्षवाटः सज्जितोऽस्ति, तत्र सर्वान् स्वसेवकान आहूय कंसेन स्वरक्षार्थ ते स्थापिताः सन्ति, तदा यादवैरपि कंसस्य छलं ज्ञात्वा एकस्मिन्नेव पार्थे संमील्य
सभायां स्थीयते स्म, अथ च मल्लयुद्धकौतूहलं मथुरायां श्रुत्वा कृष्णो बलभद्रं प्राह-(बलभद्रेण कृष्णः पाठितोऽस्ति, । वयसा वृद्धोऽस्ति बलभद्रः, तेन हेतुना कृष्णः बलभद्रस्य विनयं कृत्वा वदति)-हे स्वामिन् ! अद्य मथुरायां गत्वा मल्ल-14
युद्धकौतुहलं विलोक्यते । तदा रामोऽप्याह-वरं, बलभद्रेण ज्ञातं, मथुरायां यदायास्यावस्तदा कंसेन सहयुद्धं चेद्भवेत्तहि | कृष्णं प्रति स्ववार्ता ज्ञापयामि, अयं अवसरोऽस्ति इति ज्ञात्वा बलभद्रो यशोदामाह-हे यशोदे ! उष्णजलं स्नानार्थक
॥१७६॥ अस्माकं देहि, येन स्नानं कृत्वा वयं मथुरायां व्रजामः, तदा यशोदया गृहकार्यव्यग्रतया बलभद्रवचनं न अवधारितं, बलभद्रो रुष्वा कथं रे यशोदे ! तव दासीत्वं विस्मृतं मभ्रातरं कृष्णं प्रपाल्य किं राज्ञी जाता, यदस्माकं वचनं न श्रूयते,
For Private and Personal Use Only