SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सससु गृहेषु न गन्तव्यम् । तृतीयपक्षे एक उपाश्रयः, एकमपरं गृहम् एव वे गृहे त्यक्त्वा अग्रे सप्तगृहेषु जीमनवारगृहे भक्त-पानार्थ न गन्तव्यम् ॥ पक्षत्रयमेवं ज्ञेयम्-यदा साधुनवीनग्रामे आयाति तदा प्रथमदिने इन्द्रः शय्यातरः, द्वितीये दिने देशाधिपः शय्यातरः, तृतीये दिने ग्रामाधिपः शय्यातरः, चतुर्थे दिने गृहा| धिपस्य गृहं शय्यातरम् , पश्चात् परंपरया सप्त गृहाणि वर्जयति । तत्राऽयं हेतुः-उपाश्रयसमीपे यानि गृहाणि भवेयुस्तानि गुणरागवन्ति स्युः, तानि आधाकर्माऽऽहारदायकानि भवेयुः, तेनोपाश्रयसमीपगृहाणि साधूनां | निषिद्धानि । एकादशमी समाचारी ॥११॥ अथ वृष्टौ सत्यां जिनकल्पिकानाम् आहारविधिरूपा द्वादशमी समाचारी कथ्यतेवासावासं पजोसवियस्स नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स कणगफुसियमित्तमवि बुट्रिकायंसि निवयमाणंसि जाव-गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा ॥ २८॥ अर्थः-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च मध्ये यः कश्चित् पाणिप्रतिग्रही, अर्थाद-करपात्री जिनकल्पी साधुस्तस्य कर्णिका स्पर्शितमात्रेऽपि, अवश्याय-धूमरी-सूक्ष्मछटाभिरकायस्य वृष्टौ सत्यां गाधापतिगृहे For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy