________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥२६२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घरंतरं संखडिं संनियहचारिस्स इत्तए । एगे पुण एवमाहंसु-नो कप्पड़ जाव - उवस्सयाओ परेण सत्तघरंतरं संखडिं संनियट्टचारिस्स इत्तए ॥ एगे पुण एवमाहंसु-नो कप्पइ जाव-उवस्सयाओ परंपरेण संखडिं संनियट्टचारिस्स इत्तए ॥ २७ ॥
अर्थः- वर्षाकाले पर्युषितानाम् स्थितानां साधूनाम्, साध्वीनां च मध्ये सन्निवृत्तचारिणः- सन्निषिद्धाद् गृहाचरति निवर्त्तते इति सन्निवृत्तचारी । तस्य सन्निवृत्तचारिणः साधोरुपाश्रयात् ( शय्यातरगृहात् ) प्रारभ्य सप्तसु गृहेषु संखडिर्भवति - जीमनवारो भवति तत्राऽऽहारार्थं गमनं न कल्पते । यः सदा शुद्धगृहेष्वाऽऽहारं गृह्णाति, तस्यैवोपाश्रयात् सप्तगृहाणां मध्ये संखडिगृहाद् आहारो न कल्पते । संखडिगृहम् आहाराय निषिद्धमस्ति, तद्वर्जकः संन्निवृत्तिचारी उच्यते । एके पुनराचार्या एवमाहु:-'उपाश्रयात् परेण - उपाश्रयं विना अग्रेतनानि यानि सप्त गृहाणि तेषां मध्ये जीमनवारगृहे भक्त- पानार्थं पूर्वोक्तस्य संनिवृत्तिचारिणः साधोर्गमनं न कल्पते'। पुनरेके आचार्या एवमाहुः - 'उपाश्रयात् परंपरया एकं गृहम् उपाश्रयाद्वितीयं गृहं त्यक्त्वा अग्रेतनानां सप्तगृहाणां मध्ये जीमनवारगृहे संनिवृत्तचारिणः साधोराऽऽहाराय गमनं न कल्पते' । अत्र पक्षत्रयं वर्त्तते प्रथमउपाश्रयसहितेषु सप्तसु गृहेषु जीमनवारगृहे न गन्तव्यम् । द्वितीयपक्षे शय्यातरगृहं त्यक्त्वा अग्रेतनेषु
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
९
॥२६२॥