________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र ॥२६२॥
भक्त-पानीयम् आननाय निर्गमनम् , प्रविशनं च न कल्पते ।
कल्पद्रुम वासावासं पज्जोसवियस्स पाणिपडिग्गहियस्स भिक्खुस्स नो कप्पइ अगिहंसि पिंडवायं पडि- कलिका
वृचियुक्तं. गाहित्ता पजोसवित्तए, पजोसवेमाणस्स सहसा बुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से
व्याख्या. पाणिणा पाणिं परिपिहिता उरंसि वा णं निलिजिज्जा, कक्खंसि वा णं समाहडिजा, अहाछ
नाणि वा, लेणाणि वा उवागच्छिज्जा, रुक्खमूलाणि वा उवागच्छिज्जा, जहा से पाणिंसि दए al. वा, दगरए वा, दगफुसिआ वा नो परिआवजइ ॥ २९ ॥ वासावासं पजोसवियस्स पाणिप
डिग्गहियस्स भिक्खुस्स जं किंचि कणगफुसियमित्तंपि निवडति, नो से कप्पइ गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा ॥ ३०॥ अर्थः-वर्षाकाले स्थितानां साधूनां मध्ये यः कश्चित् पाणिपात्री-जिनकल्पी साधुस्तस्या-ऽगृहे-अनाच्छादिते । ॥२६॥ स्थाने, आकाशे पिण्डपातमाहारं प्रतिगृहीत्वा पर्युषितुं न कल्पते। कदाचित् अर्द्ध आहारे भुंक्ते सति मेघवृष्टिः स्यातुदाजिनकल्पी किं कुर्यात्? तदाह-देशंभुक्त्वा मेघवृष्टेः पूर्वमेव यद्भुक्तं तत्, शेषं देशं गृहीत्वा तत्-आहारक
For Private and Personal Use Only