________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमूत्र
॥१७४॥
कलिका वृत्तियुक्त. व्याख्या.
मह्यं देयं पश्चाद् वचनान् । न चलनीयम् वसुदेवेन सरलचित्तेन मानितं, प्रदत्ताः मया देवक्याः सप्तगर्भास्तुभ्यं इदं -मदीयवचनं निश्चलं, गृहे चागत्य वसुदेवेन देवक्याः निवेदितं तदा च वसुदेवाय अतिमुक्तकमुनिवचनं देवक्या निरूपितं, सप्तगर्भान् कंसो हनिष्यति, पश्चात्तापस्तु कृतः, परं यद् वचनं जल्पितं तद् जल्पितमेव, सत्पुरुषाणां एकमेव वचनं तस्माद्विचार्य एव चतुरैर्वक्तव्यं, यो विचार्य न वदति तस्य शोको यावज्जीवं न याति, अत्र वसुदेवस्यैव दृष्टान्तो ज्ञेयः, अथ तस्मिन्नवसरे भद्दिलपुरे नागनामा एकः श्रेष्ठी वसति । तद्भार्या सुलसा, सा निन्दू वर्तते । मृतं अपत्यं प्रसूते, तया हरिणेगमेषीदेव आराधितः, स देवस्तृतीये उपवासे प्रकटो जातः, देवेनोक्तं यदर्थ स्मृतः स चार्थो ममागे निवेद्यः । तदा सुलसया प्रोक्तम्-हे स्वामिन् ! मम निन्दोष निवारय, जीवतः पुत्रान् प्रसवामि तथा कुरु, तदा
देवेनोक्तम्-अत्र कर्म प्रमाणं अहं कर्म दूरीकर्तुं न समर्थः, परं पुत्रस्येच्छां तव पूरयिष्यामि, यथा कोऽपि न ज्ञास्यति |तथा करिष्यामि, मथुरायां देवक्याः षड् गौस्तुभ्यं दास्यामि, तव मृतपुत्रान् देवक्यै दास्यामि इत्युक्त्वा देवो गतः, दैवसंयोगात् उभयोरपि गर्भाधानसमयः समकाले सञ्जायते। अथ देवक्याः सुलसायाश्च समकालं गर्भो भवति।समकालं एव जन्म भवति, हरिणेगमेषीदेवः जीवन्तं देवक्याः पुत्रं सुलसायाः पार्थे मुञ्चति, सुलसायाः मृतं पुत्रं देवकीपायें | मुञ्चति।यदा च गर्भप्रसवसमयः निकटः समायाति तदा कंसस्य सेवकाः देवकोपार्श्वे तिष्ठन्ति, जन्मनि जाते सति तन्मृतं पुत्रं लात्वा कंसाय ददति, कंसो लात्वा शिलायां आस्फाल्य मारयति, अनया रीत्या जीवन्तो देवक्याः ६ सुताः सुल
देवनाकारण्यामि, मथुरामा धानसमयः समदेवक्याः पुत्र
॥१७४॥
सेवकाः दे
For Private and Personal Use Only