________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥१६१॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
चैव सव्वं, वाणारसिं नगरिं मज्झमज्झेणं निग्गच्छइ, निम्गच्छित्ता जेणेव आसमपए उज्जाणे, जेणेव असोगवरपायवे, तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावे, ठावित्ता सीयाओ पञ्च्चोरुहइ, पञ्च्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुअइ, ओमुइत्ता सयमेव पंचमुट्टियं लोअं करेइ, करिता अट्टमेणं भत्तेणं अप्पाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूतमादाय तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अगरिय पase ॥ १५६ ॥
अर्थः- तस्मिन् काले तस्मिन् समये श्रीपार्श्वोऽर्हन् पुरुषादानीयस्तेन प्रधानेन प्रकाशरूपेण ज्ञानदर्शनेन आत्मनो दीक्षायाः समयं अवसरं विलोकयति, विलोक्य च हिरण्यादिकं धनं त्यक्त्वा श्रीमहावीरस्खामिवद् दायं दातव्यधनं दायादानां खगोत्रीयाणां दत्त्वा शीतकालस्य द्वितीये मासे तृतीये पक्षे एतावता पौषकृष्णैकादशीदिने पूर्वाह्णकाले मध्याह्नकाले मध्याह्नसमये विशालानाभ्यां शिविकायां स्थित्वा यथा श्रीमहावीरो क्षत्रियकुंडनगरात् निर्गतस्तथा एव श्रीपार्श्वनाथो निर्गतः । परं अयं एव विशेषः - वाणारसीनगरमध्ये भूत्वा यत्र आश्रमपदं
For Private and Personal Use Only
कल्पद्रुम कलिका वृचियुक्तं.
व्याख्या.
६
॥१६१॥