________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाहा ! णं जाव जयजयस पउंजंति ॥ १५५ ॥ पुपि णं पासस्स णं अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे णं आभोए णाणदंसणे हुत्था ॥
अर्थ :- हे खामिन् ! त्वं जय, जय त्वं, नन्द वृद्धिं प्राप्नुहि । हे क्षत्रियेषु वरवृषभ ! हे लोकनाथ ! त्वं बुद्ध्यस्व | संसारखरूपं जानीहि । हे प्रभो ! घर्मतीर्थं प्रवर्तय इत्युक्त्वा जयजयशब्दं प्रयुञ्जते । पूर्वं अपि श्रीपार्श्वनाथस्य स्वामिनः अर्हतः मानुष्यलोकात् गृहस्थधर्मात् मनः विरक्तं एव आसीत्, स्वयमेव श्रीपार्श्वनाथः प्रधानेन ज्ञानेन खदीक्षावसरं जानन् एव आसीत् । ततः पूर्व लोकान्तिकदेवानां वाक्याद् दानं दत्त्वा यदा दीक्षां श्री पार्श्वनाथो गृह्णाति ॥ तत्सूत्रकारः प्राह
तेणं काणं तेणं समएणं पासे अरहा पुरिसादाणीए तेणं अणुत्तरेणं अहोइएणं नाणदंसhi अपणो निक्aमणकालं आभोएइ २ चिच्चा हिरण्णं तं चैव सवं-जाव दाणं दाइयाणं परिभाइत्ता । जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स इक्कारसीदिवसे णं पुण्हकालरूमयंसि विसालाए सिबिआए सदेवमणुआसुराए परिसाए, तं
For Private and Personal Use Only