________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१६॥
रवासमझे वसित्ता पुणरवि लोगंतिएहिं जिअकप्पेहिं देवेहिं ताहिं इट्टाहिं जाव एवं वयासी ॥ कल्पद्रुम
कलिका पाश्चोऽर्हन् पुरुषादानीयो दक्षः चतुरः, पुनर्दक्षप्रतिज्ञः यादृशी प्रतिज्ञां गृह्णाति तादृशीं पालयति, प्रतिरूपः
वृत्तियुक्तं. सर्वगुणैर्विराजमानः, आ ईषत् लीनः संसारे स्थितमात्रोऽस्ति, परं संसारेऽलिप्तः सन् तिष्ठति, भद्रका सरल-IN व्याख्या. खभावः, विनीतः मातृपित्रोक्तः एतादृशः श्रीपार्श्वः ३० वर्षाणि गृहवासे स्थितः। येषां जन्मवशात् अद्यापि वाणारसीतीर्थभूमिः कथ्यते । येषां शरीरस्य लानात् गङ्गानद्यऽपि सर्वपापहारिणी पुण्यजला सञ्जाता । यदुक्तम्
परदारा-परद्रोह-परद्रव्यपराङ्मुखः । गङ्गाऽप्याह कदाप्यम्भो ममाऽयं पावयिष्यति ॥१॥ गङ्गाऽपि इति मनोरथं कुरुते-परस्त्री-परद्रोह-परद्रव्यात् पराङ्मुखः पुरुषः मम पानीयं कदा पवित्रीकरिष्यति गङ्गाऽपि एवं वदति, एतावता धर्मात्मनां पुरुषाणां शरीरस्य स्पर्शाद् गङ्गाऽपि पवित्रा जायते, किं पुनः परमेश्वरस्य ? । तत एव सर्वे लोका वदन्ति-वाणारसीतः पञ्चक्रोशं अर्वाक् एव पापं नश्यति । लोकान्तिकदेवैः आचारज्ञैः ताभिः इष्टाभिर्वाणीभिर्भगवान् एवमुच्यते स्म ।
॥१६॥ जय जय नंदा !, जय जय भदा !, भदं ते जय जय खत्तियवरवसहा! बुज्झाहि लोग
For Private and Personal Use Only