SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥१६॥ रवासमझे वसित्ता पुणरवि लोगंतिएहिं जिअकप्पेहिं देवेहिं ताहिं इट्टाहिं जाव एवं वयासी ॥ कल्पद्रुम कलिका पाश्चोऽर्हन् पुरुषादानीयो दक्षः चतुरः, पुनर्दक्षप्रतिज्ञः यादृशी प्रतिज्ञां गृह्णाति तादृशीं पालयति, प्रतिरूपः वृत्तियुक्तं. सर्वगुणैर्विराजमानः, आ ईषत् लीनः संसारे स्थितमात्रोऽस्ति, परं संसारेऽलिप्तः सन् तिष्ठति, भद्रका सरल-IN व्याख्या. खभावः, विनीतः मातृपित्रोक्तः एतादृशः श्रीपार्श्वः ३० वर्षाणि गृहवासे स्थितः। येषां जन्मवशात् अद्यापि वाणारसीतीर्थभूमिः कथ्यते । येषां शरीरस्य लानात् गङ्गानद्यऽपि सर्वपापहारिणी पुण्यजला सञ्जाता । यदुक्तम् परदारा-परद्रोह-परद्रव्यपराङ्मुखः । गङ्गाऽप्याह कदाप्यम्भो ममाऽयं पावयिष्यति ॥१॥ गङ्गाऽपि इति मनोरथं कुरुते-परस्त्री-परद्रोह-परद्रव्यात् पराङ्मुखः पुरुषः मम पानीयं कदा पवित्रीकरिष्यति गङ्गाऽपि एवं वदति, एतावता धर्मात्मनां पुरुषाणां शरीरस्य स्पर्शाद् गङ्गाऽपि पवित्रा जायते, किं पुनः परमेश्वरस्य ? । तत एव सर्वे लोका वदन्ति-वाणारसीतः पञ्चक्रोशं अर्वाक् एव पापं नश्यति । लोकान्तिकदेवैः आचारज्ञैः ताभिः इष्टाभिर्वाणीभिर्भगवान् एवमुच्यते स्म । ॥१६॥ जय जय नंदा !, जय जय भदा !, भदं ते जय जय खत्तियवरवसहा! बुज्झाहि लोग For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy