________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१५३॥
६
अर्थः तस्मिन् काले तस्मिन् समये पार्श्वनाथस्य अर्हतः पुरुषादानीयस्य, पुरुषादानीयः-पुरुषेषु ६३ त्रिषष्टि-IN | कल्पद्रुम शलाकापुरुषेषु आदानीयः प्रसिद्धः सर्वजनैः अङ्गीकर्तव्य:-आवालगोपालखमत-परमतस्थैः सर्वैः स्मर्य इत्यर्थः।। कलिका तस्य श्रीपार्श्वनाथस्य पुरुषादानीयस्य पञ्च कल्याणकानि विशाखायामासन् । विशाखानक्षत्रे देवलोकात् च्युतः,
वृत्तियुक्तं.
व्याख्या. च्युत्वा वामायाः गर्भवेन उत्पन्नः ॥१॥ विशाखायां सजातजन्मा इत्यर्थः ॥२॥ विशाखायां मण्डो भूत्वा यती भूत्वा अगारात् गृहात् निर्गत्य अनगारो जातः प्रत्रजितः-गृहीतदीक्षः आसीत् ॥३॥ विशाखायां अनन्तं अनुत्तरं सर्वोत्कृष्टं केवलवरज्ञानं केवलवरदर्शनं समुत्पन्नम् ॥ ४॥ विशाखायां परिनिर्वृतः-मोक्षं गतः ॥५॥ इति नाममात्रेण पञ्च कल्याणकानि उक्तानि । अथ विस्तारतयोच्यन्तेतेणं कालेणं, तेणं समएणं, पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पाणयाओ कप्पाओ वीसंसागरोवमट्टिइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नगरीए आस
॥१५३|| सेणस्स रपणो वामाए देवीए पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवक्तीए (पं० ७०० ) भववकंतीए सरीरवक्कंतीए कुञ्छिसि गब्भत्ताए वकंते ॥ १५ ॥
For Private and Personal Use Only