SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ षष्ठं व्याख्यानम् ॥ वंदामि भद्दबाहुं पाईणं चरमसयलसुयनाणिं । सुत्तस्स कारगमिसिं दसाणु कप्पे य ववहारे ॥१॥ अहंतो भगवतः श्रीसर्वज्ञमहावीरदेवस्य शासने श्रीपर्युषणापर्वणः समागमने श्रीकल्पसूत्रवाचना भण्यन्तेतत्राधिकारत्रयम्-प्रथमतः श्रीजिनचरित्रं, तदनन्तरं स्थविरकल्पः, तदनन्तरं साधुसामाचारीकल्पः कथ्यते । तत्र जिनचरित्राधिकारे पश्चाऽनुपूर्व्या पश्चवाचनाभिः श्रीमहावीरस्य षट्कल्याणकानि वाचितानि । अथ षष्ट्यां वाचनायां श्रीपार्श्वनाथस्य तथा श्रीनेमिनाथस्य पञ्चकल्याणकस्वरूपं श्रीभद्रयाहुस्खामी कथयति तेणं कालेणं, तेणं समयेणं, पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तं जहा-विसाहाहिं चुए, चइत्ता गम्भं वकंते ॥ १॥ विसाहाहिं जाए ॥ २॥ विसाहाहि मुंडे भवित्ता अगाराओ अणगारिअं पवइए ॥३॥ विसाहाहिं अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥ ४॥ विसाहाहिं परिनिव्वुए ॥ ५॥ १४९ ॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy