________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ षष्ठं व्याख्यानम् ॥
वंदामि भद्दबाहुं पाईणं चरमसयलसुयनाणिं ।
सुत्तस्स कारगमिसिं दसाणु कप्पे य ववहारे ॥१॥ अहंतो भगवतः श्रीसर्वज्ञमहावीरदेवस्य शासने श्रीपर्युषणापर्वणः समागमने श्रीकल्पसूत्रवाचना भण्यन्तेतत्राधिकारत्रयम्-प्रथमतः श्रीजिनचरित्रं, तदनन्तरं स्थविरकल्पः, तदनन्तरं साधुसामाचारीकल्पः कथ्यते । तत्र जिनचरित्राधिकारे पश्चाऽनुपूर्व्या पश्चवाचनाभिः श्रीमहावीरस्य षट्कल्याणकानि वाचितानि । अथ षष्ट्यां वाचनायां श्रीपार्श्वनाथस्य तथा श्रीनेमिनाथस्य पञ्चकल्याणकस्वरूपं श्रीभद्रयाहुस्खामी कथयति
तेणं कालेणं, तेणं समयेणं, पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तं जहा-विसाहाहिं चुए, चइत्ता गम्भं वकंते ॥ १॥ विसाहाहिं जाए ॥ २॥ विसाहाहि मुंडे भवित्ता अगाराओ अणगारिअं पवइए ॥३॥ विसाहाहिं अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥ ४॥ विसाहाहिं परिनिव्वुए ॥ ५॥ १४९ ॥
For Private and Personal Use Only