________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमसम्मील्य सिद्धान्तः पुस्तकेषु लिखितः। यतो वलभीवाचनया स्थविरावली वाच्यते । एका पुनः माथुरीवाच- कल्पद्रुम
नया स्थविरावली प्रोच्यते । अन्योऽपि यः कश्चित् परस्परं सिद्धान्तः संवादो दृश्यते, स सर्वोऽपि वाचनाया। कलिका ॥१५२॥ एव भेदः । पुनरत्र पूर्वाचार्याः केचिदेवमाहुः नवशतत्रिनवति ९९३ वर्षेः कालिकाचार्येण पञ्चमीतः चतुर्थ्यां|
वृत्तियुक्त. श्रीपर्युषणापर्व कृतं । अत्र बहवो विशेषाः सन्ति ते गीतार्थाः जानन्ति । श्रीआवश्यकसूत्रे पञ्चविध प्रतिक्रमणं
व्याख्या. उक्तमस्ति-दैवसिकं १ रात्रिकम् २ पाक्षिकं ३ चतुर्मासिकं ४ सांवत्सरिकं ५।यदा चतुर्थ्यां पर्युषणापर्व स्थापित तदा पाक्षिकं तु चतुर्दशीदिने सर्वदा आसीद् एव । तस्मिन् दिने चातुर्मासिकमपि एकत्रैव स्थापितम् । यतः ग्रन्थेषु उक्तमस्ति-'चउमासपडिक्कमणं पक्खियदिवसम्मि' एषः पाठः कथं मिलति? तस्मादेवं ज्ञायते पाक्षिक चतुर्दश्यां, चतुर्मासिकं पूर्णिमायां, एतदुभयमपि पाक्षीदिने एकत्र कृतं । एतस्य परमार्थस्तु प्रथमसमाचार्या| व्याख्यातोऽस्ति । इति श्रीजिनचरित्राधिकारे पश्चानुपूया श्रीमहावीरस्य षट् कल्याणकानि व्याख्यातानि॥ अथ अग्रे श्रीपार्श्वनाथ-श्रीनेमिनाथयोः चरित्रं व्याख्यास्यते । शासनाधीश्वरश्रीवर्द्धमानस्वामी, गुरुक्रम गौतमेत्यादि पूर्ववत् ॥ थीकल्पसूत्रवरनाममहागमस्य गूढार्थभावसहितस्य गुणकरस्यालक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाप किल पञ्चममत्र पूर्तिम् ५ ॥१५२॥
इति श्रीलक्ष्मीवल्लभउपाध्याय विरचित कल्पद्रुमकलिकायां पञ्चमं व्याख्यानं समाप्तम् ॥५॥
For Private and Personal Use Only