SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमसम्मील्य सिद्धान्तः पुस्तकेषु लिखितः। यतो वलभीवाचनया स्थविरावली वाच्यते । एका पुनः माथुरीवाच- कल्पद्रुम नया स्थविरावली प्रोच्यते । अन्योऽपि यः कश्चित् परस्परं सिद्धान्तः संवादो दृश्यते, स सर्वोऽपि वाचनाया। कलिका ॥१५२॥ एव भेदः । पुनरत्र पूर्वाचार्याः केचिदेवमाहुः नवशतत्रिनवति ९९३ वर्षेः कालिकाचार्येण पञ्चमीतः चतुर्थ्यां| वृत्तियुक्त. श्रीपर्युषणापर्व कृतं । अत्र बहवो विशेषाः सन्ति ते गीतार्थाः जानन्ति । श्रीआवश्यकसूत्रे पञ्चविध प्रतिक्रमणं व्याख्या. उक्तमस्ति-दैवसिकं १ रात्रिकम् २ पाक्षिकं ३ चतुर्मासिकं ४ सांवत्सरिकं ५।यदा चतुर्थ्यां पर्युषणापर्व स्थापित तदा पाक्षिकं तु चतुर्दशीदिने सर्वदा आसीद् एव । तस्मिन् दिने चातुर्मासिकमपि एकत्रैव स्थापितम् । यतः ग्रन्थेषु उक्तमस्ति-'चउमासपडिक्कमणं पक्खियदिवसम्मि' एषः पाठः कथं मिलति? तस्मादेवं ज्ञायते पाक्षिक चतुर्दश्यां, चतुर्मासिकं पूर्णिमायां, एतदुभयमपि पाक्षीदिने एकत्र कृतं । एतस्य परमार्थस्तु प्रथमसमाचार्या| व्याख्यातोऽस्ति । इति श्रीजिनचरित्राधिकारे पश्चानुपूया श्रीमहावीरस्य षट् कल्याणकानि व्याख्यातानि॥ अथ अग्रे श्रीपार्श्वनाथ-श्रीनेमिनाथयोः चरित्रं व्याख्यास्यते । शासनाधीश्वरश्रीवर्द्धमानस्वामी, गुरुक्रम गौतमेत्यादि पूर्ववत् ॥ थीकल्पसूत्रवरनाममहागमस्य गूढार्थभावसहितस्य गुणकरस्यालक्ष्मीनिधेर्विहितवल्लभकामितस्य व्याख्यानमाप किल पञ्चममत्र पूर्तिम् ५ ॥१५२॥ इति श्रीलक्ष्मीवल्लभउपाध्याय विरचित कल्पद्रुमकलिकायां पञ्चमं व्याख्यानं समाप्तम् ॥५॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy