SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कलिका वृत्तियुक्तं. व्याख्या. करयलपरिग्गहि दसनहं सिरसावत्तं मत्थए अंजलिं कहु एवं वयासी-॥ ५४॥ तं' इति तस्माद हे त्रिशले ! त्वया उदाराः स्वप्ना दृष्टा इति द्विवार, त्रिवारम् अपि सिद्धार्थों राजाऽनुव- हति-अनुवदति, ततः सा त्रिशला सिद्धार्थस्य राज्ञोऽन्तिके इमम् अर्थ श्रुत्वा, निशम्य, हृदि अवधार्य, हृष्टतुष्टहृदया, यावत्-करतलपरिगृहीतनखदशकं शिरसाऽऽवर्तम्-मस्तकेऽत्रलिं कृत्वा एवम् अवादीत-॥ ५४॥ एवं एयं सामी! तहमेयं सामी! अवितहमेयं सामी! असदिद्धमेयं सामी! इच्छिअमेअं सामी! पडिच्छिअमेयं सामी ! इच्छियपडिच्छियमेयं सामी ! सच्चे णं एसमटे-से जहेयं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रणा अब्भणुण्णाया समाणी नानामणि-रयणभत्तिचित्ताओ भदासणाओ अब्भुट्टेइ, अब्भुट्टित्ता अतुरिय-मचवल-मसंभंताए, अविलंबिआए रायहंसीसरिसीए गइए जेणेव सए सयणिजे तेणेव उवागच्छइ, उवागच्छित्ता सयणिजं ओरुहइ ओरुहइत्ता एवं वयासी-॥ ५५॥ त्रिशला किमवादीत्-हे खामिन् ! एवमेव भवद्भिर्यदुक्तं तत्तथैव, अवितथमेतत्-सत्यमेतत् , असंदिग्धमे ॥७३॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy