SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्वतसमानं स्थिरत्वात् । अस्मत्कुलेऽवतंसकसमानं शेखरसमानम् । कुले तिलकसदृशं भूषणत्वात् । कुले दिनकरसदृशम् , कुलस्याऽऽधारम्, कुलनन्दिकरम् , कुलवृद्धिकरम् , कुलस्य कीर्तिकरम् , कुलस्य वृत्तिकरम्निर्वाहकरम् , कुलस्य यशस्करम् , कुले पादपम्-वृक्षसदृशम् , बहूनाम् आश्रयणीयत्वात् । कुलस्य विशिष्टबृद्धिकरम् , सुकुमालपाणि-पादम् , अहीन-संपूर्णपश्चेन्द्रियशरीरम् , लक्षण-व्यञ्जन-गुणोपेतम्, मानो-न्मानप्रमाणप्रतिपूर्ण-सुजात सर्वाङ्गसुन्दरम् ; शशिवत्सौम्याकारम् , कान्तम् , प्रियदर्शनं दारकम्-पुत्रं जनयसि ॥५२॥ __ से वि अ णं दारए उम्मुक्कबालभावे, विनायपरिणयमेत्ते, जुवणगमणुपत्ते, सूरे, वीरे, विक्कं ते. विच्छिन्न-विउलबलवाहणे रजबई राया भविस्सइ ॥ ५३॥ स पुत्रः कीदृशो भविष्यति-स दारको यदा उन्मुक्तबालभावो भविष्यति तदा विज्ञानानि सर्वाणि दर्शन मात्रेण, श्रवणमात्रेण वा ज्ञास्यति । स पुनर्यदा युवा भविष्यति तदा-शूरः, महादानी, स्वप्रतिज्ञानिर्वाहको वा; वीरः-सङ्ग्रामेऽभङ्गः, विक्रान्तः- भूमण्डलाक्रमणे, विस्तीर्ण-विपुलबलवाहनो राज्यपती राजा भविष्यति ॥५३॥ तं उराला णं तुमे देवाणुप्पिया! जाव-दुच्चं पि, तच्चं पि अणुव्हइ । तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रपणो अंतिए एयं अटुं सुच्चा, निसम्म हट्ट-तुट्ठा-जाव-हियया, जाव यदा उन्मुक्तयाल भावाता-शरः, महादानी सजा भविष्यति क.स.१३ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy