SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥ ७२ ॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir लाभो० पुत्तलाभों० सुक्खलाभो० रज्जलाभो० एवं खलु तुमे देवाणुप्पिए । नवहं मासाणं बहुपडिपुण्णाणं अद्धट्टमाणं राइंदियाणं विइकंताणं अम्हं कुलकेउं, अम्हं कुलदीवं, कुलपवयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलविवर्द्धणकरं, सुकुमालपाणिपायं, अहीण-संपुण्णपंचिंदियसरीरं, लक्खण- वंजण-गुणोववेअं, माणु- म्माणप्पमाणपडिपुण्ण सुजायसवंग सुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं दारयं पयाहिसि ॥ ५२ ॥ अतः सिद्धार्थो राजा वदति - हे देवाऽनुप्रिये ! उदारास्त्वया स्वप्ना दृष्टाः, कल्याणास्त्वया स्वप्ना दृष्टाः; एवं शिवाः, धन्याः, माङ्गल्याः, सश्रीकाः, आरोग्य-तुष्टि-दीर्घाऽऽयुष्यकारकाः, कल्याण - माङ्गल्यकारकास्त्वया खमा दृष्टाः । हे देवानुप्रिये ! अर्थलाभो भविष्यति, भोगलाभो भविष्यति, पुत्रलाभो भविष्यति, सौख्यलाभो भविष्यति, राज्यलाभो भविष्यति । एवं खलु निश्वयेन नवसु मासेषु, सार्धसप्तदिवसेषु व्यतिक्रान्तेषु सत्सु | अस्मत्कुले केतुम् - ध्वजसदृशम् । अस्मत्कुले द्वीपम् - द्वीपसदृशम्, अस्मत्कुले दीपम् - दीपसमानं वा । अस्मत्कुले For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ३ ॥ ७२ ॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy