________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सइ, इहं अणुपविसित्ता अप्पणो साहाविएणं, मइपुवएणं, बुद्धि-विण्णाणेणं तेसिं सुमिणाणं
अत्थुग्गहं करेइ, करित्ता तिसलां खत्तिआणिं ताहिं इट्टाहिं, जाव-मंगल्लाहिं, मिय-महुर___ ससिरीयाहिं, वग्गूर्हि संलवमाणे, संलवमाणे एवं वयासी-॥५१॥
ततः स सिद्धार्थो राजा, त्रिशला क्षत्रियाण्या अन्तिकाद् इमम् अर्थ श्रुत्वा, निशम्य हृष्ट-तुष्टचित्तः सन् l आनन्दितः,प्रीतमनाः, परमसौमनसिकः, हर्षवशविसर्पमाणहृदयः, मेघधाराहतकदम्बकुसुमवदुल्लसितरूपस्तान उद्गृह्णाति, शृणोति इहाम् अनुप्रविशति । आत्मनः खभावेण, मतिपूर्वकेन, बुद्धि-विज्ञानेन तेषां स्वमानाम् | अर्थग्रहणं करोति, अर्थग्रहणं कृत्वा त्रिशलां क्षत्रियाणी ताभिर्विशिष्टाभिः पूर्वोक्तवर्णनायुक्ताभिर्वाणीभिरेवम् का अवादीत्-॥५१॥ उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, ससिरीया, आरुग्ग-तुट्ठि-दीहाउ-कल्लाण-(० ३०० ) मंगल्लकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तं जहा-अत्थलाहो देवाणुप्पिए ! भोग
For Private and Personal Use Only