SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्र ॥७१॥ विसत्था'-विशेषेण स्वस्था । गृहीतविश्रामा, सुखासनवरगता स्थिता सती सिद्धार्थ क्षत्रियं ताभिः पूर्वोक्ता- कल्पद्रुम भिर्वाग्भिः जल्पन्ती, एवम् अवादीत्-॥४९॥ कलिका एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिजंसि, वण्णओ० जाव-पडिबुद्धा, तं 1० जाव-पडिबुद्धा, तं वृत्तियुक्तं. व्याख्या. जहा-गय-उसभ० गाहा । तं एएर्सि सामी ! उरालाणं चउद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे, फलवित्तिविसेसे भविस्सइ ? ॥ ५० ॥ भो खामिन् ! एवम्-अमुना प्रकारेण, खलु निश्चयेनाहं खामी अद्य तस्मिन् तादृशके पूर्वोक्ते शयनीये || सुप्ता-जाग्रती च सती चतुर्दशमहाखमान् दृष्ट्वा प्रतिवुद्धा । ते चतुर्दश गजादयः, इमे खमा मया दृष्टाः, तेषां महास्वप्नानां मन्ये-संभावयामि-कः फल-वृत्तिविशेषो भविष्यति ? त्रिशला खभतारंप्रति इति पप्रच्छ-॥४९॥ तए णं से सिद्धत्थे राया तिसलाए खत्तिआणीए अंतिए एयमढे सुच्चा, निसम्म हटु-तुट्टचित्ते, आणदिए, पीइमणे, परमसोमणस्सिए हरिसवसविसप्पमाणहियए, धाराहयनीवसुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगिण्हेइ, ते सुमिणे ओगिण्हित्ता ईहं अणुपवि ॥ ७१॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy