SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्-संदेहरहितमेतत्, एतद् ममापि ईप्सितम्, भवतामपि एतदेव ईप्सितम्, भवताम् ईप्सितं मम ईप्सितम् एकमेव जातम् । हे खामिन् ! सत्योऽयमर्थः यं हेतुं यूयं वदथ इति कृत्वा तान् खमान् सम्यक प्रतीच्छति, सम्यग् गृह्णाति, गृहीत्वा च सिद्धार्थेन राज्ञाऽभ्यनुज्ञाता सती नानामणि-रत्न-कनकभक्तिचित्रिताद् भद्रासनाद अभ्युत्तिष्ठते, अभ्युत्थाय चाऽत्वरितम्, अचपलम् , असंभ्रान्तं यथा स्यात्तथाऽविलम्बिततया राजहंसीसदृशया गत्या यत्र च स्वकीयं शयनीयं तत्र उपागच्छति, उपागत्य एवम् अवादीत्- ॥१५॥ मा एते उत्तमा, पहाणा, मंगल्ला सुमिणा दिट्ठा अन्नेहिं पावसुमिणेहिं दिट्रेहिं पडिहणिस्संति ति I कटु देव-गुरुजणसंबद्धाहिं पसत्थाहिं, मंगल्लाहिं, धम्मियाहिं, लट्टाहिं कहाहिं सुमिणजाग रिअं जागरमाणी, पडिजागरमाणी विहरइ ॥ ५६ ॥ त्रिशला किम् अवादीत्-मे मम उत्तमाः, सर्वोत्कृष्टाः, प्रधानाः, माङ्गल्याश्चतुर्दशमहाखमा दृष्टाः; अन्यैः कैश्चित् पापखप्नैः प्रतिहनिष्यन्ते इति कृत्वा देव-गुरुजनसंबद्धाभिः प्रशस्ताभिः, माङ्गल्याभिः, धाभि लष्टाभिः, सुन्दराभिः कथाभिः खनजागरिकां करोति-खयं जागर्ति, अन्यान् सेवकसखीजनान् प्रतिजागरयन्ती विहरति ॥५६॥ पुनः प्रभाते सिद्धार्थो राजा कौटुम्बिकपुरुषान् आदिश्य यत् कार्य कारयिष्यति । पश्चात् स्वप्नपा-|| For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy