SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. कल्पसूत्र IN अनेन वज्रेण बोटयिष्यामि । इति अनेन प्रकारेण चतुःषष्टिः इन्द्राः जन्ममहोत्सवं कृत्वा नन्दीश्वरद्वीपे अष्टा- हिकामहोत्सवं विधाय सर्वेऽपि इन्द्राः स्वस्थानं जग्मुः । इति जन्माऽभिषेकोत्सवः ॥ ॥१०॥ जं रयाणं च णं समणे भगवं महावीरे जाए, सा णं रयणी बहहिं देवेहिं देवीहिं य ओवयंतेहिं उप्पयंतेहिं य उप्पिंजलमाणभूआ कहकहगभूआ आवि हुत्था ॥ ९६ ॥ यस्यां रजन्यां श्रमणो भगवान महावीरो जातः, तस्यां रजन्यां बहुभिर्देवैः, बहीभिर्देवीभिः आकाशाद् उत्तरद्भिः एकः उद्योतः संजातः, देवानां शरीरैः चतुर्दशरजवात्मलोकेषु महान् उद्योतः, महान् एकः कल-| कल: शब्दोऽभूत् । जं रयणिं च णं समणे भगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंडधारी तिरियजभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च वयरवासं च, वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीअवासं च, मल्लवासं च, गंधवासं च, चुपणवासं च, वण्णवासंच, वसुहारवासं च वासिंस ॥९७॥ ॥१०॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy