________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पद्रुम
कलिका
वृत्तियुक्तं. व्याख्या.
कल्पसूत्र IN अनेन वज्रेण बोटयिष्यामि । इति अनेन प्रकारेण चतुःषष्टिः इन्द्राः जन्ममहोत्सवं कृत्वा नन्दीश्वरद्वीपे अष्टा-
हिकामहोत्सवं विधाय सर्वेऽपि इन्द्राः स्वस्थानं जग्मुः । इति जन्माऽभिषेकोत्सवः ॥ ॥१०॥
जं रयाणं च णं समणे भगवं महावीरे जाए, सा णं रयणी बहहिं देवेहिं देवीहिं य ओवयंतेहिं उप्पयंतेहिं य उप्पिंजलमाणभूआ कहकहगभूआ आवि हुत्था ॥ ९६ ॥ यस्यां रजन्यां श्रमणो भगवान महावीरो जातः, तस्यां रजन्यां बहुभिर्देवैः, बहीभिर्देवीभिः आकाशाद् उत्तरद्भिः एकः उद्योतः संजातः, देवानां शरीरैः चतुर्दशरजवात्मलोकेषु महान् उद्योतः, महान् एकः कल-| कल: शब्दोऽभूत् ।
जं रयणिं च णं समणे भगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंडधारी तिरियजभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च वयरवासं च, वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीअवासं च, मल्लवासं च, गंधवासं च, चुपणवासं च, वण्णवासंच, वसुहारवासं च वासिंस ॥९७॥
॥१०॥
For Private and Personal Use Only