________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
यस्यां रात्री भगवतो जन्म जातं तस्यां रात्रौ वैश्रमणस्य आज्ञाकारिणस्तिर्यगज़म्भकदेवाः सिद्धार्थस्य राज्ञो गृहे भाण्डागारेषु द्वात्रिंशत्कोटी रूप्यस्य, द्वात्रिंशत्कोटीः सुवर्णस्य, द्वात्रिंशत्कोटी रत्नानाम् , बहूनां चीनाशुक-पट्टकूल-देवदूष्यादीनां वस्त्राणां वृष्टिम् , मुद्रिकाद्याभरणानां वृष्टिम् , बहूनां पुष्पाणाम् , बहूनां नागवल्लीपत्राणाम् , बहूनां सहकारादिफलानाम्, बहूनां शालि-गोधूम-यव-मुद्गप्रमुखाणाम् , बीजानाम् , बहूनां कर्पूर-चन्दनादिगन्धद्रव्याणाम् , बहूनाम् अवीरप्रमुखचूर्णानाम् , यहूनां हिङ्गुल-हरिताल-लाजवगोदीनां वर्णानाम् , बहूनां सुवर्णद्व्याणां वसुधाराणां वृष्टिं चक्रुः, । अस्मिन् अवसरे प्रियभाषिणी चेटी राज्ञः सिद्धार्थस्याऽग्रे पुत्रजन्मनो वापनिकां ददौ ।
हे राजन् ! भवतां प्रियमर्थवतां प्रियार्थ कथयामः, भवतां प्रियं भवतु इत्यादिप्रियवचनं कथयित्वा राज्ञः पुत्रजन्म निवेदितम् । यया पुत्रजन्मनः वर्धापनिका दत्ता, तस्याः छत्रतले संस्थाप्य राज्ञा सकले च अन्तःपुरे सा वृद्धा कृता, दासीत्वं दूरीकृतम्, मुकुटं वर्जयित्वा अन्यत्सर्व भूषणादिकं तस्यै राजा ददौ । ग्रन्थान्तरेषु एवम् उक्तम् अस्ति "तदिवसात् प्रारभ्य पञ्चदशमासान् यावत् प्रतिदिनं सार्धतिस्रः कोटी रत्नानां धनददेवो वर्षति"।
For Private and Personal Use Only