SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥१०४॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. तए णं से सिद्धत्थे खत्तिए भवणवइ-वाणमंतर-जोइस-वेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चसकालसमयंसि नगरगुत्तिए सदावेड, सहावित्ता एवं वयासी-॥९८॥ ततः पश्चात् सिद्धार्थक्षत्रियो भुवनपति-व्यन्तर-ज्योतिष्क-वैमानिकदेवस्तीर्थकरस्य जन्माऽभिषेकमहोत्सवे कृते सति । तदनन्तरं प्रभातकाले नगरगुप्तिकान् कोपालपुरुषान् शब्दयति, शब्दयित्वा इदं वदतिखिप्पामेव भो देवाणुप्पिया ! कुंडपुरे नगरे चारगसोहणं करेह, करित्ता माणुम्माणवद्धणं करेह, माणुम्माणवद्धणं करित्ता कुंडपुरं नगरं सब्भितरवाहिरियं आसियसम्मजिओवलित्तं संघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु सित्त-सुइ-संमट्टरत्थरावणवीहियं, मंचाइमंचकलिअं, नाणाविहरागभूसिअज्झय-पडागमंडिअं, लाउल्लोइयमहिअं, गोसीससरसरत्तचंदणदइरदिन्नपंचंगुलितलं, उवचियचंदणकलसं, चंदणघड-सुकयतोरणपडिदुवारदे | ॥१०॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy