________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१०४॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
तए णं से सिद्धत्थे खत्तिए भवणवइ-वाणमंतर-जोइस-वेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चसकालसमयंसि नगरगुत्तिए सदावेड, सहावित्ता एवं वयासी-॥९८॥ ततः पश्चात् सिद्धार्थक्षत्रियो भुवनपति-व्यन्तर-ज्योतिष्क-वैमानिकदेवस्तीर्थकरस्य जन्माऽभिषेकमहोत्सवे कृते सति । तदनन्तरं प्रभातकाले नगरगुप्तिकान् कोपालपुरुषान् शब्दयति, शब्दयित्वा इदं वदतिखिप्पामेव भो देवाणुप्पिया ! कुंडपुरे नगरे चारगसोहणं करेह, करित्ता माणुम्माणवद्धणं करेह, माणुम्माणवद्धणं करित्ता कुंडपुरं नगरं सब्भितरवाहिरियं आसियसम्मजिओवलित्तं संघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु सित्त-सुइ-संमट्टरत्थरावणवीहियं, मंचाइमंचकलिअं, नाणाविहरागभूसिअज्झय-पडागमंडिअं, लाउल्लोइयमहिअं, गोसीससरसरत्तचंदणदइरदिन्नपंचंगुलितलं, उवचियचंदणकलसं, चंदणघड-सुकयतोरणपडिदुवारदे
| ॥१०॥
For Private and Personal Use Only