________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सभागं, आसत्तोसत्तविपुलवह्वग्वारियमल्लदामकलावं, पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिअं, कालागुरु-पवरकुंदुरुक्क - तुरुक्कडज्झंतधूवमघमघंत गंधुद्धुआभिरामं, सुगंधवरगंधिअं गंधवट्टिभूअं, नड-नट्टग - जल-मल - मुट्ठिय- वेलंबग - कहग - पाढग - लासग - आरक्खग-लंख - मंत्र - तूणइल - तुंबवीणिय - अणेगतालायराणुचरिअं करेह, कारवेह, करिता, कारवेत्ता य जूअ सहस्सं मुसलसहस्तं च उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पञ्चप्पिह ॥ ९९ ॥
अहो देवानुप्रियाः ! क्षिप्रम्, शीघ्रम् एव क्षत्रियकुण्डग्रामे नगरे चारकशोधनम्, बन्दिगृहाद् बन्दिजनानां निष्कासनम्, तथा रसानां तथा धान्यानां मानवर्धनम्, शेरप्रमुखाणां वर्धनम् । तथा वस्त्राणां मापने गजादीनां वर्धनम्, क्षत्रियकुण्डग्रामे बाह्याभ्यन्तरे गन्धोदकछटाभिः सिञ्चनम्, पुनः पूर्वोक्तेषु संघाटकेषु त्रिक-चतुष्कचत्वर - चतुर्मुखेषु, तथा राजमार्गेषु सुगन्धपानीयैः सेचनं शुचिकरणम्, कचवरादिसंमार्जनं गोमयादिना लिम्पनम्, वीथीषु अपि संमार्जनम्, हट्टानां मार्गस्य शृङ्गारणम्, नाटकाऽवलोकनार्थं मश्चाऽतिमञ्चानां संस्थापनम्, पञ्चवर्णसिंहध्वज - गरुडध्वजपताकादीनाम् ऊर्ध्वकरणम्, स्थाने स्थाने चन्द्रोपकबन्धनम्, पुष्पप्रकर
For Private and Personal Use Only