________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तदप्याहारं न करोति । “अतिसर्वत्र वर्जयेत्” इति वचनाद् यद् आहारं गर्भवतीनां वैद्यकशास्त्रे निषिद्धम् | अस्ति तद् आहारं न करोति । तदुच्यते
बातलैश्च भवेद् गर्भः कुब्जा-ऽन्ध-जड-वामनः । पित्तलैः स्खलितः पिङ्गः चित्री पाण्डः कफात्मभिः ॥१॥ __ अतिवातलैः चणक-माषाचैराहारैगर्भवत्या गर्भः कुब्जा, अन्धः, जडः, वामनश्च भवति । अतिपित्तलैर्गोधूमाचैराहारैर्गर्भः स्खलितो भवति, मार्गे संचरन् स्खलति; अथवा स्खलितवीर्यो भवति । कफकारकाऽऽहारैर्दध्यादिभिः चित्री चर्मरोगयुक्तो भवति ।
अतिलवणं नेत्रहरम् अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलम् अतिकामं जीवितं हरति ॥२॥ गर्भवती स्त्री चेद् अतिलवणं भुले तदा गर्भनेत्रयोः हानिर्भवति । गर्भवती चे अतिशीतलाहारं करोति तदा बालकस्य शरीरे वायुप्रकोपो भवति । पुनर्गर्भवत्याः अत्युष्णाहाराद् बालो निर्बलो भवति । गर्भवती चेद् अधिककामसेवां करोति तदा गर्भो म्रियते एव । पुनर्वैद्यकशास्त्रे उक्तम्
अत्यम्बुपानाद विषमासनाच दिवाशयाद जागरणाच रात्रौ ।
संधारणाद् मूत्र-पुरीषयोश्च षभिः प्रकार प्रभवन्ति रोगाः॥३॥ अधिकपानीयपानात्, विषमासनेन उत्कटादिआसनेन स्थानात्, दिवसे शयनात्, रात्री जागरणात् , मूत्र
For Private and Personal Use Only