SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥९५॥ पुरिषयोनिरोधाद् रोगाः षड्भिः प्रकारैः सर्वेषां पुरुषाणां प्रायेण उत्पद्यन्ते-गर्भवत्या नार्या एते न कार्याः ।। कल्पद्रुम अथ येषु ऋतुषु यगोज्यं गुणकारि तदुच्यते | कलिका वर्षासु लवणममृतं शरदि जलं गोपयश्च । हेमन्ते शिशिरे चामलकरसं घृतं वसन्ते गुडश्चान्ते ॥४॥ वृत्तियुक्त. व्याख्या. | श्रावण-भाद्रपदे वर्षौ लवणम् अमृतोपमम् , आश्विन-कार्तिके शरदऋतौ जलम् अमृतवत्, मार्गशीर्षपोषे च हेमन्त ऋतौ गोदुग्धम् अमृतोपमम् , माघे-फाल्गुने च शिशिरऋतौ अम्लकरसम् अमृतोपमम् , चैत्रेवैशाग्वे च वसन्तऋतौ घृतम् अमृतोपमम् , ज्येष्ठे आषाढे च ग्रीष्मऋतौ गुडोऽमृतोपमो भवति । पुनर्गर्भवती नारी एतानि न करोति-विषयसेवनम् , यान-वाहनम् , शकट-उष्ट्राधिरोहणम् , मार्गे चलनम् , विषमो-नतस्थाने च क्रमणात् स्खलनम् , उच्चस्थानात् कूर्दनम्, भारोद्वहनम्, राटीकरणम् दासी-दास-पशूनां ताडनम् , विषमो-नतभूमौ उत्स्खलनम् , शिथिलखट्वायां शयनम् , लघुशय्यायां तथा स्वशरीरप्रमाणाद् अधिकायां शय्यायां शयनं च, संकीर्णासने स्थानम् , उपवासादितपाकरणम् , रूक्ष-कटु-तिक्त-कषाय-मधुर-सिग्धा-55म्लाहारकरणम् ; अतिरागकरणम् , अतिशोककरणम् , अतिक्षाराऽऽहारसेवनम् , अतिसार-वमन-अधिकाहारकरणम् एतानि गर्भवती न करोति, चेत्करोति तदा उत्तमगर्भः स्वस्थानाद् भ्रश्यति तस्मात् त्रिशला एतानि कार्याणि न करोति । तम्मिन् समये सख्योऽपि विशलाम् एवं शिक्षयन्ति लाम् एवं शियानाद् भ्रश्यति तमानमन-अधिकाहा For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy