________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमत्रं
॥९४॥
'तिहि नाणेहिं समग्गो देवीतिसलाइ सो उ कुच्छिसि । अइवसइ सन्निगन्भे छम्मासे अद्धमासे अ॥१॥ ना
टाकल्पद्रुम यदा सार्धषण्मासा गतास्तदा त्रिशलागर्भस्थितेन भगवता महावीरेण अभिग्रहो गृहीत:
कलिका
वृत्तियुक्त तए णं सा तिसला खत्तियाणी ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सवालंकार
व्याख्या. विभूसिया तं गब्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाइएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं॥ ततः सा त्रिशला लाता, पुनस्तया त्रिशलया बलिकर्म कृतम्-देवपूजा कृता इत्यर्थः । कौतुकानि तिलकादीनि | कृतानि, सर्वविघ्नहरणार्थ माङ्गलिक्यानि कृतानि, आभूषणानि धृतानि, सर्वाणि अलंकाराणि धृतानि, सवैभूषगै-वस्त्र-रलंकारैविभूषिता आसीत् । अतिशीताहारं न करोति, अत्युष्णाहारं न करोति, अतितीक्ष्णाहारं न करोति । सुण्ठी-मिरच-कुलिंजनाद्याहारं न करोति। अतिमिष्टं गुडखण्डादिकं आहारं न करोति । अतिशुकाहारम्-शुष्कापूप-चणकादिरूपम् आहारं न करोति । अत्यामाहारम् , आर्द्रम्-फल-पुष्प-कन्द-मूलकादिकम् आहारं न करोति । अतिस्निग्धाहारम्-प्रचुरघृतादिपानं च करोति । अतिरक्षाहारम्-घृतादिवर्जितम् एव | १ त्रिभिानैः समग्रो देवी त्रिशलायाः स तु कुक्षौ । अतिवसति संनिगर्भ षण्मासान अर्धमासं च !
॥९४॥
For Private and Personal Use Only