________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
स्थाने स्थाने, वृद्धः मोक्तिकैः स्वस्तिकानि रचितानि, पञ्चवर्णपुष्पप्रकरो विस्तारितः, सर्वत्र नगरे तोरणानि बद्धानि, सर्वस्त्रीभिः, सर्वैः पुरुषैश्च नव्यवस्त्राणि परिधृतानि, नव्याभरणानि परिधृतानि च। पुनः सधवाः नार्यः अक्षतस्थालानि श्रीफलसहितानि गृहीत्वा गीतगानं कुर्वत्यः त्रिशलासमीपम् आजग्मुः। भहाः बिरुदावली पोचुः । तदा राजद्वारं विशालमपि अतीव संकीर्ण संजातम् , राजमार्गोऽपि चतुर्वर्णसमूहेन निरुद्धः, अनेके रथाः, तथा गजाः शृङ्गारिताः, अनेके अश्वाः स्थाने स्थाने विलसन्ति । गीतानि गीयन्ते, वादित्राणि वाद्यन्ते, मृदङ्गानि वाद्यन्ते, दुन्दुभयो निष्वानाश्च मेघवद् गर्जन्ते । तीर्थकरभवनेषु लात्रपूजाः प्रारभ्यन्ते । बन्दिजनाः।
सर्वेऽपि कारागारेभ्यो निष्काशिताः । साधवोऽपि वन्दनापूर्वकेन प्रतिलाभिताः, साधर्मिकाणां भक्तिः पक्कान्नैः IN प्रारब्धा, सर्वत्र नगरे सर्वेषाम् आनन्द उत्पन्नः। NI तए णं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्हइ-नो खलु मे | कप्पइ अम्मापिउहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइत्तए ॥ ९४ ॥
ततः श्रीश्रमणेन भगवता महावीरण गर्भगतेन एव अयम् अभिग्रहो गृहीतः न खलु मया मातृपित्रोर्जीवतोः सतोः गृहस्थाऽऽवासाद् निःमृत्य अनगारतया भाव्यम् । आवश्यकेपि उक्तम्
For Private and Personal Use Only