________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ते णं काले णं ते णं समए णं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वइक्ताणं उच्चट्ठाणगएसु गहेसु । तस्मिन् काले, तस्मिन् समये श्रमणो भगवान् श्रीमहावीरो ग्रीष्मकालस्य उष्णकालस्य प्रथमे मासे, द्वितीयपक्षे, चैत्रसितत्रयोदशीदिने नवसु मासेषु सार्धसप्तदिवसेषु संपूर्णषु जातेषु, सर्वेषु ग्रहेषु-सूर्य-चन्द्र-मङ्गलबुध-बृहस्पति-शुक्र-शनिषु उच्चस्थानेषु प्राप्तेषु, उच्चस्थानं यथा मेषलग्नस्य दशांशे सूर्य आयाति तदा सूर्यः परमोचो भवति, वृषलग्नस्य तृतीयांशे चन्द्रः परमोचो भवति, कर्कलग्नस्य पञ्चमेंऽशे बृहस्पतिः परमोचः, मीनलग्नस्य सप्तविंशतितमेंऽशे शुक्रः परमोचः, तुललग्नस्य विंशतितमेंऽशे शनिः परमोच्चो भवति, अथ ज्योतिःशास्त्रादू उच्चग्रहाणां फलं वदति
'तिहिं उच्चेहिं नरिंदे पञ्चहिं उचेहिं अद्धचकी य । छहिं होइ चक्कवट्टी सत्तहिं तित्थंकरो होइ॥१॥ १ त्रिभिरुचैनरेन्द्रः पञ्चभिरुचरर्धचक्री च । षडिर्भवति चक्रवर्ती सप्तभिस्तीर्थकरो भवति ॥
For Private and Personal Use Only