________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥९८॥
त्रिभिः उच्चस्थैर्ग्रहै राजा भवति, पञ्चभिः उच्चग्रहैः अर्धचक्री वासुदेवोभवति, पडिः उच्चग्रहः चक्रवर्ती भवति ।
| कल्पद्रुम सप्तभिः उच्चग्रहैः तीर्थकरो भवति । अथ नीचानाम् , खगृहवर्तिनां च अस्तानां च प्रसङ्गवशात् फलं वदति
कलिका त्रिभिनीचैर्भवेद्दासः त्रिभिरुच्चैनराधिपः । त्रिभिर्खस्थैर्भवेन्मन्त्री त्रिभिरस्तमितैर्जडः ॥१॥
वृत्तियुक्त.
व्याख्या. __ यदि त्रयो ग्रहा जन्मसमये नीचः स्थाने पतिता भवन्ति तदा राजकुले उत्पन्नोऽपि दासो भवति । यदा त्रयो ग्रहा उच्चस्था भवन्ति तदा हीनकुलेषु उत्पन्नोऽपि राजा भवति । त्रयो ग्रहा यदा खगृहवर्तिनो भवन्ति तदा मन्त्री भवति । यदा त्रयो ग्रहाः सूर्येण सह एकत्र मिलिता भवन्ति तदा मूल् भवति एवं ज्योतिःशा स्त्राद् विशेषो ज्ञेयः।
पढमे चंदजोए सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सबसउणेसु पयाहिणाणुकूलंसि भूमिसप्पिंसि मारुयंसि पवायंसि निप्फन्नमेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु पुवरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आरुग्गा आरुग्गं IN॥९८॥ दारयं पयाया॥
For Private and Personal Use Only