________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२१३॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
ब्रामीसुन्दौ अपि खस्थानं ईयतुः। इति भरतस्य बाहुबलेश्च सम्बन्धः संक्षेपेण अवसरवशादुक्तः॥
अथ श्रीऋषभखामिनः परिवारं वदति सूत्रकार:उसभस्स णं अरहो कोसलियस्स चउरासी (८४) गणा, चउरासी (८४) गणहरा हुत्था। उसभसेणपामुक्खा णं चउरासीइओ समणसाहस्सीओ (८४०००) उक्कोसिया समणसंपया हुत्था ॥२१४॥ उसभस्स f० बंभि-सुंदरिपामुक्खाणं अज्जियाणं तिण्णि सयसाहस्सीओ (३०००००) उक्कोसिया अज्जियासंपया हुत्था ॥ २१५ ॥ उसभस्स णं० सिजंसपामुक्खाणं समणोवासगाणं तिणि सयसाहस्सीओ पंचासयसहस्सा (३५००००) उक्कोसिया समणोवासगसंपया हत्था ॥ २१६ ॥ उसभस्स णं० सुभदापामक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउपण्णं च सहस्सा (५५४०००) उक्कोसिया समणोवासियाणं संपया हुत्था ॥२१७॥ उसभस्स णं० चत्तारि सहस्सा सत्तसया पण्णासा ( ४७५०) चउद्दसपुवीणं अजिणाणं जिणसंकासाणं
२१३॥
For Private and Personal Use Only