SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥२१३॥ कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ब्रामीसुन्दौ अपि खस्थानं ईयतुः। इति भरतस्य बाहुबलेश्च सम्बन्धः संक्षेपेण अवसरवशादुक्तः॥ अथ श्रीऋषभखामिनः परिवारं वदति सूत्रकार:उसभस्स णं अरहो कोसलियस्स चउरासी (८४) गणा, चउरासी (८४) गणहरा हुत्था। उसभसेणपामुक्खा णं चउरासीइओ समणसाहस्सीओ (८४०००) उक्कोसिया समणसंपया हुत्था ॥२१४॥ उसभस्स f० बंभि-सुंदरिपामुक्खाणं अज्जियाणं तिण्णि सयसाहस्सीओ (३०००००) उक्कोसिया अज्जियासंपया हुत्था ॥ २१५ ॥ उसभस्स णं० सिजंसपामुक्खाणं समणोवासगाणं तिणि सयसाहस्सीओ पंचासयसहस्सा (३५००००) उक्कोसिया समणोवासगसंपया हत्था ॥ २१६ ॥ उसभस्स णं० सुभदापामक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउपण्णं च सहस्सा (५५४०००) उक्कोसिया समणोवासियाणं संपया हुत्था ॥२१७॥ उसभस्स णं० चत्तारि सहस्सा सत्तसया पण्णासा ( ४७५०) चउद्दसपुवीणं अजिणाणं जिणसंकासाणं २१३॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy