SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥१३५॥ कल्पद्रुम | कलिका वृत्तियुक्त. व्याख्या. चन्द्रवत् सौम्यः, कच्छपवत् गुप्तेन्द्रियः, खङ्गिशृङ्गवत् एकाकी, भारण्डपक्षीव अप्रमादी, गजवत् शौण्डिरः, दानवर्षिवृषभवत् संयमभारनिर्वाहका, मेरुवद् अप्रकम्पः, सूर्यवत्तेजस्वी, पृथ्वीवत् सर्वसहः ॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे-से अ पडिबंधे चउविहे पन्नत्ते, तं जहा-दवओ, खित्तओ, कालओ, भावओ। दवओ णं सचित्ताचित्तमीसेसु दवेसु । खित्तओ णं गामे वा, नगरे वा, अरपणे वा, खित्ते वा, खले वा, घरे वा, अंगणे वा, नहे वा । कालओ णं समए वा, आवलिआए वा, आणपाणुए वा, थोवे वा, खणे वा, लवे वा, मुहुत्ते वा, अहोरत्ते वा, पक्खे वा, मासे वा, उउए वा, अयणे वा, संवच्छरे वा, अन्नयरे वा दीहकालसंजोए। भावओ णं कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, पिजे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा. पेसुन्ने वा, परपरिवाए वा, अरडरईए वा, मायामोसे वा, मिच्छादंसणसल्ले वा-(पं०६००) तस्स णं भगवंतस्स नो एवं भवइ ॥ ११७॥ तस्य भगवतः कुत्राऽपि प्रतिबन्धो न भवति । स प्रतिवन्धश्चतुर्विधः-द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च । ॥१३५॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy