________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ चतुर्थं व्याख्यानम् ।
वंदामि भद्दबाहुं पाईणं चरमसकलसुयनाणिं । सुत्तस्स कारगमिसं दसाणुकप्पे य ववहारे ॥१॥ अहंदभगवदुत्पन्नविमलकेवलज्ञानत उपदिष्टं विशिष्टं श्रीकल्पसिद्धान्तम् । तस्य वाचना भणने त्रयोऽधिकारा-तत्र प्रथमं श्रीजिनवरचरित्रम् । तदनन्तरं द्वितीयेऽधिकारे स्थविरावली। तृतीयेऽधिकारे साधुसमाचारी वाच्यते । तत्र श्रीजिनचरित्राधिकारे चतुर्थव्याख्याने श्रीमहावीरस्य जन्मकल्याणकं व्याख्यायतेतए णं सिद्धत्थे खत्तिए पञ्चूसकालसमयंसि कोडुंबिअपुरिसे सद्दावेइ, सदावित्ता एवं वयासी॥ ५७ ॥ खिप्पामेव भो देवाणुप्पिआ ! अज सविसेसं बाहिरिअं उवट्टाणसालं गंधोदयसित्तं सुइअसंमजिओवलित्तं सुगंधवरपंचवण्णपुप्फोवयारकलिअं, कालागुरु-पवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघतगंधुडुयाभिरामं सुगंधवरगंधियं गंधवद्दिभूअं करेह, कारवेह, करिता, कारवित्ता य सीहासणं रयावेह, रयावित्ता ममेयमाणत्तियं खिप्पामेव पच्चप्पिणह ॥ ५८॥
For Private and Personal Use Only