SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥७५॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. तए णं ते कोडंबिअपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टा, तुट्टा, जाव-हियया करयल जाव-कटु एवं सामि त्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धस्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिआ उवटाणसाला तेणेव उवागच्छंति, तेणेव उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवटाणसालं गंधोदगसित्तं जाव-सीहासणं रयाविति, रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं, मत्थए अंजलिं कटु सिद्धत्थस्स खत्तिअस्स तमाणत्तिअं पचप्पिणंति ॥ ५९॥ अथाऽस्य सूत्रस्य अर्थः कथ्यते-ततः सिद्धार्थो राजा प्रभातकाले कौटुम्बिकपुरुषान् आदेशकारिपुरुषान् शब्दायते, शब्दयित्वा च एवम् अवादीत्-शीघ्रमेव भो देवानुप्रियाः! अद्य विशेषेण बाह्यसभागृहं सभामण्डपं सम्मार्जयित्वा सुरभिजलेन सिक्त्वा, गोमयेन लिप्त्वा, सुगन्धपश्चवर्णैः सरसकुसुमैः, तथा सुगन्धचूणविराजमानम्, कृष्णागरु-चीड-सेल्हारस-दशाङ्गधूपैः सुगन्धर्मघमघायमानं यूयं गत्वा ममाऽऽज्ञां कुरुत, ॥ ७५॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy