________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमूत्रं
| कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
॥५४॥
ताम् एव दिशं प्रति गतः ॥२७॥ तिर्यक्-पार्श्वे स्थितान् असंख्यातद्वीपसमुद्रान् उल्लङ्घयन् यत्र सौधर्मदेवलोके, सौधर्माऽवतंसके विमाने, शक्रसिंहासने यत्र इन्द्रः स्थितोऽस्ति तत्र हरिणेगमेषी देवः समागच्छति, आगत्य या सौधर्मेन्द्रेण आज्ञा दत्ता ताम् आज्ञा प्रत्यर्पयति ॥२८॥ इन्द्रेण सन्मानितः।
ते णं काले णं, ते णं समए णं समणे भगवं महावीरे तिन्नाणोवगए आवि हुत्था तं जहासाहरिजिस्सामि त्ति जाणइ, साहरिजमाणे न जाणइ, साहरिएमि त्ति जाणइ ॥ २९॥ ते णं काले णं, ते णं समए णं समणे भगवं महावीरे जे से वासाणं तच्चे मासे, पंचमे पक्खे, आसोयबहुले, तस्स णं आसोयबहुलस्स तेरसीपक्खेणं, बायासीइ राइं-दियेहिं विइकतेहिं, तेयासीइमस्स राइं-दियस्स अंतरा वट्टमाणस्स हिया-ऽणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिटेणं, माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए, तिसलाए खत्तिआणीए
॥५४॥
For Private and Personal Use Only