________________
Shri Mahavir Jain Aradhana Kendra
क.स. १०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासिसगुत्ताए, पुवरत्ता - वरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगं उवागएणं अब्बाबाहं, अवावाणं कुच्छिसि गन्भत्ताए साहरिए ॥ ३०॥ जं स्यणिं च णं समणे भगवं महावीरे देवानंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ तिसलाए खत्तिआणीए वासिटुसगुत्ताए कुच्छिसि भत्ता साहरिए, तं रयणिं च णं सा देवानंदा माहणी सयणिज्जंसि सुत्तज्जागरा ओहीरमाणी, ओहीरमाणी इमे एयारूवे ओराले, कल्लाणे, सिवे, धन्ने, मंगले, सस्सिरीए चउदसमहासुमिणे तिसलाए खत्तियाणीए हडेत्ति पासित्ता णं पडिबुद्धा, तं जहागय० गाहा ॥ १ ॥ ३१ ॥
तस्मिन् काले चतुर्थे आरके, तस्मिन् समये गर्भाऽपहारलक्षणे, श्रमणो भगवान् श्रीमहावीरः, यदा देवानन्दाया ब्राह्मण्याः कुक्षौ आसीत् तदा त्रिज्ञानेन एवं जानाति स्म - इदानीं शक्राऽऽज्ञया हरिणेगमेषी देवः समेष्यति । मां गृहीत्वा त्रिशलाक्षत्रियाण्याः कुक्षौ संचारयिष्यति । यदा च संहरति तत् कालं न जानाति । तस्य कालस्याऽत्यन्त सूक्ष्मत्वात् । पुनः त्रिशलायाः कुक्षौ आनयनाऽनन्तरं जानाति - अहं देवानन्दायाः कुक्षितो
For Private and Personal Use Only