SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org कल्पसूत्र हरिणेगमेषिदेवेन त्रिशलायाः कुक्षौ संक्रामितः॥२९॥ तस्मिन् काले, तस्मिन् समये श्रमणो भगवान महावीरः, कल्पद्रुम यो वर्षाकालस्य तृतीयो मास आश्विनमासः, तस्य कृष्णपक्षस्य त्रयोदशीदिवसे, द्वयशीतिदिनेषु व्यतिक्रान्तेषु कलिका सत्स. त्र्यशीतितमे दिवसे वर्तमाने सति हितानुकम्पेन, भक्तेन देवेन हरिणेगमेषिणा इन्द्रस्याऽऽज्ञया, भग-17 वृत्तियुक्तं. वद्भक्त्या ब्राह्मणकुण्डग्रामाद नगराद् देवानन्दाया ब्राह्मण्याः कुक्षितो गृहीत्वा त्रिशलायाःक्षत्रियाण्याः कुक्षी व्याख्या. अर्धरात्रसमये, उत्तराफाल्गुनीनक्षत्रे चन्द्रयोगे समागते सति सुखेन गर्भत्वेन संक्रामितः ॥ ३०॥ यस्यां रात्री श्रमणो भगवान् महावीरो देवानन्दायाः कुक्षितः त्रिशलायाः कुक्षौ संक्रामितः तस्यां रात्री देवानन्दा ब्राह्मणी| अर्धरात्रौ ईषद् निद्रां कुर्वाणा पूर्वोक्तान चतुर्दशस्वप्नान् सिद्धार्थस्य क्षत्रियस्य भार्यया त्रिशलया क्षत्रियाण्या हृतान् पश्यति । त्रिशला क्षत्रियाणी चतुर्दशस्खमान पश्यति ॥ इति गर्भाऽपहारव्याख्या संपूर्णा ॥ अथाऽग्रे त्रिशला क्षत्रियाणी यथा चतुर्दशस्खमान् विलोकयिष्यति तथा कथयिष्यामः । अग्रेतनो वर्तमानयोगः । प्रवर्तमानस्य श्रीसङ्घस्य सर्वदा श्रेयः, कल्याणं भवतु ॥ ३१॥ . . - श्रीकल्पसूत्रवरनाममहागमस्य गूढार्थभावसहितस्य गुणाकरस्य । ॥५५॥ लक्ष्मीनिधेर्विहितवल्लभकामिनस्य व्याख्यानमाप परिपूर्तिमिह द्वितीयम् ।। इति श्रीकल्पसूत्रकल्पद्रुमकलिकायां श्रीलक्ष्मीवल्लभविरचितायां द्वितीयं व्याख्यानं समाप्तम् ।। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy