________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥२३२॥
कल्पदुम कलिका वृत्तियुक्त व्याख्या.
उलूकः, षट् चासौ उलूकश्च षडुलूकः, तमेव व्यनक्ति-कोसियगुत्तेणं ति उलूक-कौशिकयोन भेदः ॥ तथा उत्तरचलिस्सहस्थविराद 'उत्तरबलिस्सह'नामा गणो निर्गतः, एवं गणी (२) तस्य उत्तरबलिस्सहगणस्य चतस्रः शाखा जाता:-कौशाम्बिका १, सूक्तिमुक्तिका २, कौटुम्बिनी ३, चन्द्रनागरी ४ एवं शाखाः ८। सुहस्तिस्थिवरस्य द्वादश शिष्या जाता:-रोहणः १, भद्रयशः २, मेघः३, कामाधिः ४, सुस्थितः ५, सुप्रतिबुद्धः६, रक्षितः ७, रोहगुप्तः ८, ऋषिगुप्तः ९, श्रीगुप्तः १०, ब्रह्म ११, सौम्यः १२। इत्येवं स्थिवरा एकचत्वारिंशत् (४१)
थेरेहितो णं अज्जरोहणेहिंतो णं कासवगुत्तेहिंतो णं तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्स इमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिति । से किं तं साहा
ओ ? साहाओ एवमाहिजंति, तं जहा-उदुंबरिजिया १, मासपूरिआ २, मइपत्तिया ३, पुण्णपत्तिया ४; से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहा-पढमं च नागभूयं १। बिइयं पुण सोमभूइयं २ होइ ॥ अह उल्लगच्छं तइअं ३। चउत्थयं हत्थलिज ४ तु ॥ १॥ पंचमगं नंदिजं ५। छटुं पुण पारिहासयं ६ होइ ॥ उद्देहगणस्त एए, छच्च कुला
॥२३२॥
For Private and Personal Use Only