________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हुंति नायव्वा ॥ २॥ थेरेहितो णं सिरिगुत्तेहिंतो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिजंति, से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-हारियमालागारी १, संकासीआ २,गवेधुया ३, वजनागरी ४ से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहापढमित्थं वत्थलिजं १ । बीयं पुण पीइधम्मिअं २ होइ ॥ तइ पुण हालिजं ३ । चउत्थयं पूसमित्तिजं ॥ १॥ पंचमगं मालिजं ५। छटुं पुण अज्जवेडयं ६ होइ ॥ सत्तमयं कण्हसहं ७। सत्त कुला चारणगणस्स ॥ २॥
रोहणस्थविरादू उद्देहनामा गणो निर्गतः, एवं गणास्त्रयः (३) उद्देहगणस्य चतस्रः शाखा जाता:-'उदंबरिजिया १, मासपूरिया २, मइपत्तिया ३, पुणपत्तिया ४ एवं शाखा द्वादश (१२) पुनरुद्देहगणात् षट् | कुलानि जातानि-नागभूयं १, सोमभूइयं २, उल्लगच्छं ३, हत्थलिज्जं ४, नंदिजं ५, पारिहासयं ६। एवं कुलानि षट् (६) श्रीगुप्तस्थविरात् चारणनामा गणो निर्गतः, एवं गणाश्चत्वारः (४) चारणगणाचतस्रः
For Private and Personal Use Only