________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Railassagarsun Gyanmandir
www.kobatirth.org
कल्पसूत्रं
॥६३॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
|मालाद्वये पुष्पाणि वर्तन्ते । तानि कीदृशानि सन्ति ? तानि सर्वेषाम् ऋतूनाम् उत्पन्नानि सन्ति । पुनः सरसानि सुरभाणि सन्ति । एतादृशं दामद्वयं पञ्चवणैपुष्पैर्गुम्फितं वर्तते । परन्तु धवलवर्णो विशेषोऽस्ति । रक्त-पीतनील-श्यामपुष्पाणि तु यत्र यत्र शोभन्ते तथा तथा तत्र गुम्फितानि सन्ति । एतादृशं दामद्वयं पञ्चमे खने त्रिशला पश्यति ॥५॥ ३७ ॥ अथ षष्ठे खप्ने चन्द्रं पश्यति
ससिं च गोखीरफेन-दगरय-रययकलसपुंडरतरं, सुभं, हियय-नयणकंतं, पडिपुन्नं, तिमिरनिकरघणगुहिरवितिमिरकर, पमाणपक्खंतरायलेह, कुमुअवणविबोहगं, निसासोहगं सुपरिमट्ठदप्पणतलोवमं, हंसपडिपुन्नं, जोइसमुहमंडगं, तमरिपुं, मयणसरापूरगं, समुद्ददगपूरगं, दुम्मणं जणं दयइवजिअं पायएहिं सोसयंतं, पुणो सोम-चारुरूवं पिच्छइ सा गगणमंडलविसालसोमचंकम्ममाणतिलयं, रोहिणीमण-हिअयवल्लहं देवी पुन्नचंदं समुल्लसंतं ॥ ६॥३८॥ ततः सा त्रिशला चन्द्रं पश्यति । स चन्द्रः कीदृशोऽस्ति ? यश्चन्द्रो गोदुग्धस्य फेनवत् , जलानां कणवत्, रूप्यस्य कलशव अतीव धवलोऽस्ति । पुनर्यश्चन्द्रो हृदयस्य, नयनस्य च कान्तः । पुनर्यश्चन्द्रः प्रतिपूर्णोऽस्ति ।
॥६३॥
For Private and Personal Use Only