________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
| अन्धकारस्य निवारकः । पुनरपि यस्य चन्द्रस्य रेवा शुक्लपक्षे विराजते । पुनरपि यश्चन्द्रः कुमुदवनानि वियोधयति । निशायाः शोभाकारी । सम्यकप्रकारेण उज्वलीकृतदर्पणवद् विराजते । आकाशरूपतडागस्य हंसबद् | उभाभ्यां पक्षाभ्यां पूर्णः । तथा सर्वेषां ज्योतिषाम्, नक्षत्राणां मुखस्य मण्डनम् । अन्धकारस्य रिपुः । पुनर्यचन्द्रः कन्दर्पस्य शराणां पूरको वर्तते । पुनर्यश्चन्द्रः समुद्राणां जलानि वर्धयति, यदा शुक्लपक्षे चन्द्रोदयो भवति तदा समुद्रस्य वेला वर्धते । विरहिपुरुषाणाम्, विरहिणीनां स्त्रीणां च यस्योदयाद् अधिको विरहो भवति, अतः कारणाद् विरहीणां निजकिरणैः शोषयन् । अपरेषां सर्वेषां यस्य रूपं सौम्यं लगति । पुनरपि यश्चन्द्र आकाश| मण्डलस्य चलमाणं तिलकमिव विराजते । रोहिण्या हृदयस्य वल्लभोऽस्ति, चन्द्रस्य रोहिणीनक्षत्रं कलनम् अस्ति इति लोकरूढिर्वर्तते । एवंविधं पूर्णमासीचन्द्र देवी श्रीत्रिशला क्षत्रियाणी पश्यति ॥ ६ ॥ ३८ ॥ अथ सप्तमस्त्रमे सूर्य पश्यति । तस्य च वर्णनम् -
तओ पुणो तमपडलपरिप्फुडं चेव तेअसा पजलंतरूवं, रत्तासोगप्पकास- किंसुअ-सुअमुहगुंजद्धरागसरिसं, कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलप्पईवं, हिमपडलग्गहं, गहगनागं, रत्तिविणासं, उदय-त्थमणेसु मुहुत्तसुहदंसणं, दुन्निरिक्खरूवं, रत्तिसुद्धतेउरदु
For Private and Personal Use Only