________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुग्गरग - मल्लिया - जाइ - जूहिअं, कोल-कोज - कोरंट-पत्तदमणय- नवमालिअ - बउल-तिलय - वासंतिअ - पउमप्पल-पाटल - कुंद - अइमुत्त-सहकारसुरभिगंधिं अणुवम - मणोहरेणं गंधेणं दस दिसाओ विवासयंतं, सवोउअसुरभिकुसुममल्लधवल - विलसंत-कंत- बहुवन्नभत्तचित्तं, छप्पय-महुअरि-भमरगणगुमुगुमायंत निलंत - गुंजंतदेसभागं दामं पिच्छइ ॥ तओ नहंगणत - लाओ ओवयंतं ॥ ५ ॥ ३७ ॥
ततः पुनः पुष्पाणां दामद्वयं त्रिशला पञ्चमे खमे पश्यति । तत्र पुष्पमालाद्वये कानि कानि पुष्पाणि सन्ति ? तेषां नामान्याह - कल्पवृक्षाणां पुष्पाणि विराजन्ते । चम्पकानां पुष्पाणि, अशोकवृक्षस्य पुष्पाणि, पुन्नागस्य पुष्पाणि, नागवृक्षस्य पुष्पाणि, पियङ्गुवृक्षस्य पुष्पाणि, शिरीषवृक्षस्य पुष्पाणि, मुद्गरस्य पुष्पाणि, मल्लिकापुष्पाणि, युथिकापुष्पाणि, कोलवृक्षस्य पुष्पाणि, कोजवृक्षस्य पुष्पाणि, कोरण्डवृक्षस्य पुष्पाणि, दमनकस्य पुष्पाणि, नवमल्लिकायाः पुष्पाणि, बकुलवृक्षस्य पुष्पाणि, वासन्तिका पुष्पाणि; पद्म-कमलोत्पल- पुण्डरीकाणि कुन्दवृक्षस्य पुष्पाणि, अतिमुक्तकस्य पुष्पाणि, आम्रवृक्षस्य मञ्जरी अन्तराले प्रक्षिप्ताऽस्ति । एतेषां पुष्पाणाम् अतीव सौगन्ध्यं वर्तते । यस्य पुष्पमालाद्वयस्य मनोहरेण गन्धेन आकर्षिता भ्रमरा भ्रमर्यश्च आगत्य गञ्जन्ति । पुनरपि यस्मिन्
For Private and Personal Use Only