SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पद्रुम कलिका वृत्तियुक्त. व्याल्या. कल्पसूत्रंन्तस्तपसा उपसंतप्ता भवन्ति । पुनस्तपस्विनो दुर्बलाः कृशशरीरा भवेयुः। अनेन हेतुना क्लामनया मूच्छा प्रा- प्रयुः। दुर्बलत्वात्स्खलित्वा पतेयुः । यदा दिग उक्ता भवेत् तदा तस्यां दिशि तस्य तपखिनः मुनेः शुद्धि ॥२८३॥ कुर्यः॥ एषा षडिंशतितमी समाचारी ॥ २६ ॥ अथ कार्यार्थे चत्वारिपञ्चयोजनानि गतस्य कार्ये जाते तत्रैव तां रजनीमपि न स्थेयमिति प्रतिपादिका सप्तविंशतितमी समाचारी कथ्यते वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा, निग्गंथीण वा गिलाणहेउं जाव-चत्तारि, पंच जोयणाई गंतुं, पडिनियत्तए; अंतरा वि य से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव। उवायणावित्तए ॥ ६२॥ अर्थ:-वर्षाकाले स्थितानां साधूनाम् , साध्वीनां च ग्लानादिसाधोवस्त्रौषधपथ्यवैद्यचिकित्साद्यर्थं चत्वा|रि पञ्च योजनानि वा गन्तुम् , प्रत्यागन्तुं वा कल्पते । तत्र यावत्कार्य तावत्तिष्ठेत् । कार्ये सृते सति तां रजनी तत्रैव निर्गमयितुं न कल्पते । ततश्चलित्वा कोशम् , क्रोशाध वा आगत्य रजनीं गमयेत् । अन्तरा-मार्गे रजनीं स्थातुं कल्पते, परन्तु कार्ये सृते तत्रैव रजन्यां स्थातुं न कल्पते इत्यर्थः ॥ एषा सप्तविंशतितमी समाचारी॥२७॥ अथ अष्टाविंशतितमी साधुधर्मसमाचारी, कथ्यते ॥२८॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy