________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इच्चेयं संवच्छरिअं थेरकप्पं अहासुत्तं, अहाकप्पं, अहामग्गं, अहातच्चं, सम्मं काएणं फासिता, पालित्ता, सोभित्ता, तीरित्ता, किद्वित्ता, आराहित्ता, आणाए अणुपालित्ता, अत्थेगइआ समणा निग्गंथा तेणेव भवग्गहणेणं सिझंति, बुझंति, मुच्चंति, परिनिवाइंति, सवदुक्खाणमंतं करेंति । अत्थेगइआ दुच्चेणं भवग्गहणेणं सिझंति, जाव-सवदुक्खाणमंतं करिति । अत्थेगइया तच्चेणं भवग्गहणेणं, जाव-अंतं करिति । सत्तट्रभवग्गहणाइं पुण नाइकमंति ॥ ६३॥ अर्थः-तस्याम् उपशमः सारम् , यद्यजानतः किश्चित्पातकं लग्नं स्यात्तदा निःशल्पीभूय मिथ्यादुष्कृतं दातव्यम् । परं यथा कुम्भकारलघुक्षुल्लकयोरिव मिथ्यादुष्कृते न काचित् सिद्धिः । पुन:-मृगावत्याः आर्यायाः चन्दनायाश्चरणयोर्नमन्त्या मिथ्यादुष्कृतं ददत्याः केवलज्ञानं प्राप्तम् एतादृशं मिथ्यादुष्कृतं दातव्यम् । लौकिकदृष्टान्तेनापि श्वश्रु-जामात्रोविवादे घृत-क्षरेयोर्यथा परस्परं प्रीतिरभूत् तद् दृष्टान्तो यथा कश्चिजामाता श्वश्रूगृहे बहुभ्यो दिवसेभ्यः कलहं भतुमागतः, तदा श्वश्वा क्षरेयी राद्धा, भोजयितुमुपवेशितोजामाता।खण्डेन मिश्रा क्षैरेयी पर्युषिता, घृतं मय॑त्वाद् गृहे वर्तमानमपिन पर्युषितम् । घृतं च हवाल्लावा आगच्छामीत्युक्त्वा गता। पश्चाजामाता छिक्के धृतम् स्त्यानीभूतघृतेन भृतं घृतभाजनं दृष्ट्वा, ज्ञात्वा कृपणेयं
For Private and Personal Use Only