________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ समुद्देसु सन्नीणं पंचिंदियाणं पजत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिआ विउलमईणं संपया हुत्था ॥१४१॥ समणस्स णं भ० चत्तारि सया वाईणं सदेवमणुआसुराए
परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हत्था ॥१४२॥ समणस्स णं भगवओ०सत्त ___ अंतेवासिसयाइं सिद्धाइं जाव सवदुक्खप्पहीणाई, चउद्दस अजियासयाई सिद्धाइं ॥१४३ ॥
समणस्स णं भग० अट्ठ सया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था ॥ १४४ ॥ समणस्स भं० दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी य, परियायंतगडभूमी य, जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी, चउवासपरियाए अंतमकासी ॥ १४५॥ अथ भगवतः परिवारं वदति-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाः चतुर्दशसहस्र (१४०००) संख्याका उत्कृष्टा साधूनां संपदाऽऽसीत् । तथा श्रीमहावीरस्य आर्यचन्दनाप्रमुखाः षट्त्रिंशत्सहस्र (३६ हजार ) संख्याका साध्वीनां संपदाऽऽसीत् । तथा श्रीमहावीरस्य शंख-शतकपुष्कलीप्र
For Private and Personal Use Only