SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ समुद्देसु सन्नीणं पंचिंदियाणं पजत्तगाणं मणोगए भावे जाणमाणाणं उक्कोसिआ विउलमईणं संपया हुत्था ॥१४१॥ समणस्स णं भ० चत्तारि सया वाईणं सदेवमणुआसुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हत्था ॥१४२॥ समणस्स णं भगवओ०सत्त ___ अंतेवासिसयाइं सिद्धाइं जाव सवदुक्खप्पहीणाई, चउद्दस अजियासयाई सिद्धाइं ॥१४३ ॥ समणस्स णं भग० अट्ठ सया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था ॥ १४४ ॥ समणस्स भं० दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी य, परियायंतगडभूमी य, जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी, चउवासपरियाए अंतमकासी ॥ १४५॥ अथ भगवतः परिवारं वदति-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाः चतुर्दशसहस्र (१४०००) संख्याका उत्कृष्टा साधूनां संपदाऽऽसीत् । तथा श्रीमहावीरस्य आर्यचन्दनाप्रमुखाः षट्त्रिंशत्सहस्र (३६ हजार ) संख्याका साध्वीनां संपदाऽऽसीत् । तथा श्रीमहावीरस्य शंख-शतकपुष्कलीप्र For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy