________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsun Gyanmandil
www.kobatirth.org
कल्पमत्र |शमुखा एकलक्षएकोनषष्टिसहस्र (१,५९०००) संख्याकाः सम्यक्त्वधारिणां श्रावकाणां सम्पदाऽऽसीत् । तथा | कल्पद्रुम
श्रीमहावीरदेवस्य सुलता-रेवतीप्रमुखा त्रिलक्षअष्टादशसहस्र (३,१८०००) संख्याका श्राविकाणां संपदा- कलिका ॥१५०||
सीत् । श्रमणस्य भगवतो महावीरस्य त्रिशतं ( ३००) चतुर्दशपूर्वधराणां अजिनानाम्-अपि जिनसदृशानां वृचियुक्तं. सर्वाक्षरसंयोगलब्धीनां संख्याऽभूत् । तथा श्रीमहावीरदेवस्य अवधिज्ञानिनां त्रयोदशशतक (१३०० ) मभूत्।
व्याख्या. तथा श्रीमहावीरदेवस्य केवलिनां सप्तशती (७००) अभूत् । श्रमणस्य भगवतो महावीरस्य सप्तशतं (७००)। वैक्रियलन्धिवतां सम्पदाऽऽसीत् । श्रमणस्य भगवतो महावीरस्य विपुलमतीनां मनःपर्यायज्ञानिनाम्-सार्द्धद्वयद्वीपसमुद्राणां मध्ये संज्ञिपञ्चेन्द्रियपर्याप्तमनुष्यतिरश्चां जीवानां मनोगतभावज्ञानां पञ्चशतसंख्याका (५००) सम्पदाऽऽसीत् । ऋजुमतयः साईद्वयाङ्गलीभ्यां हीनं साईद्वयद्वीपसमुद्रं पश्यन्ति । विपुलमतयः सम्पूर्ण पश्यन्ति । तथा भगवतः श्रीमहावीरस्य हस्तदीक्षितानां वादिनां (४००) चतुःशतमभूत् । यैः सह वादं कर्तु इन्द्रादयोऽपि समर्था न भवन्ति । श्रीमहावीरस्य दीक्षिता सप्तशत (७००) साधवो मोक्षं प्राप्ताः । चतुर्दशशतं (१४००) साध्वीनां मोक्षं गतं । श्रीमहावीरस्य दीक्षिता अष्टशत (८००) साधवः पञ्चानुत्तरविमानवा- ॥१५०॥ सिनो जातास्तत्र देवभवं प्रपाल्य एकावतारेण मोक्षं यास्यन्ति । तथा श्रमणस्य भगवतो महावीरस्य द्विविधा अन्तकृद्भुमिरभूत्-युगान्तकृभूमिः, पर्यायान्तकृभूमिश्च । युगस्य पुरुषस्य अन्तं करोतीति युगान्तकृत् , IN
ज्य संक्षिपत्रेन्द्रियपर्याप्तुलाभ्यां हीनं सादपद्वीप ० ) चतुःशतममान
For Private and Personal Use Only