SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमहावीरस्य कति पट्टपुरुषाः मोक्षं गताः? | श्रीमहावीरे मोक्षं गते सति तत्पट्टे सुधर्मा, तत्पट्टे जम्बूखामी च, एते त्रय एव परंपरया मुक्तिं जग्मुः। जम्बूस्वामिनः पश्चात् कोऽपि पधारी मुक्तिं न ययौ, इयं युगान्त-- कृभूमिः। अन्या पर्यायान्तकृभूमिः तीर्थकरस्य केवलज्ञानोत्पत्तिसमयः पर्यायकालः, तत आरभ्य यावत्कोऽपि मुक्तिं याति सा पर्यायान्तकृभूमिः कथ्यते, सा चोच्यते-श्रीमहावीरस्य केवलज्ञानोत्पत्त्यनन्तरं चतुर्भिः वर्षेः मुक्तिमार्गो ब्यूढः, इयं पर्यायान्तकृद्भूमिः ॥ अथ भगवतो महावीरस्य सर्वायुः संमील्यतेतेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवासमझे वसित्ता, साइरेगाई दुवालस वासाइं छउमत्थपरियागं पाउणित्ता, देसूणाई तीसं वासाइं केवलिपरियागं पाउणित्ता, बायालीसं वासाइं सामण्णपरियागं पाउणित्ता-बावत्तरिवासाइं सवाउयं पालइत्ता खीणे वेयणिजाउयनामगुत्ते इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुविइक्कंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुयसभाए एगे अबीए छटेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पञ्चूस २६ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy