SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं I ॥१५॥ कालसमयंसि संपलिअंकनिसण्णे पणपन्नं अज्झयणाई कल्लाणफलविवागाइं, पणपन्नं अज्झ कल्पद्रुम कलिका यणाइं पावफलविवागाई छत्तीसं च अपुट्टवागरणाई वागरित्ता, पहाणं नाम अज्झयणं वृत्तियुक्त. विभावमाणे विभावेमाणे कालगए विइक्कते समुजाए, छिन्नजाइजरामरणबंधणे, सिद्धे, बुद्धे, व्याख्या. मुत्ते, अंतगडे, परिनिव्वुडे, सव्वदुक्खप्पहीणे ॥ १४६ ॥ अर्थः तस्मिन् काले तम्मिन् समये श्रमणो भगवान महावीरः त्रिंशद्वर्षाणि गृहस्थावासे स्थित्वा, किंचिद-|| धिकानि द्वादशवर्षाणि छद्मस्थपर्यायं प्रपाल्य, किञ्चिदूनानि त्रिंशद्वर्षाणि केवलपर्यायं पालयित्वा ४२ वर्षाणि चारित्रं प्रपाल्य, द्वासप्तति ७२ वर्षाणि यावत्सर्वायुः प्रपाल्य वेदनीय-आयुर्नाम-गोत्राणां चतुर्णा कर्मणां क्षये सति दुषमसुषमानानि चतुर्थारके भूयसि गते सति त्रिवर्षसाोऽष्टमासे शेषे सति मध्यमायां पापायां नगर्या हस्तिपालस्य राज्ञो राजसभायां जीर्णदानमाण्डव्यां षष्ठभक्तेन चतुविर्धाहारवर्जितेन तपसा युक्तः खातिनक्ष ॥१५॥ त्रेण चन्द्रसंयोगे सम्प्राप्ते सति प्रत्यूषकालसमये प्रभातसमये रजन्याः घटिकाद्वये शेषे सति इत्यर्थः, पद्मासने स्थितः । ५५ अध्ययनानि पुण्यफलविपाकस्य व्याख्याय, ५५ अध्ययनानि पापफल विपाकस्य व्याख्याय, ३६ अपृष्टव्याकरणानि प्रश्नविना एव उत्तराणि कथयित्वा, प्रधाननामाऽध्ययनं मरुदेव्याः अधिकारं व्याख्या For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy